________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पराशरमाधवः ।
तेऽष्टौ लिहा तुतास्तिस्रो राजसर्वप रायते॥ गौरस्तु ते पयः षट् ते यवमध्यस्तु से चयः(१) ।
कृष्णल: पञ्च ते माषः ते सुवर्णस्तु षोडश” इति ॥ वैष्यस्य गोदानोपवासौ। शुद्रस्य गोदाममेव । एतश्च भामेरधोभागे द्रष्टव्यम् । उपरिभागे तु मनुराह,
"ब्राह्मणस्य व्रणदारे पूयशोणितसम्भवे । कमिरुत्पद्यते यस्य प्रायश्चित्तं कथं भवेत् ॥ गवां मूत्रपुरोषेण त्रिसन्ध्यं खानमाचरेत् । चिराचं पञ्चगव्यागौ वधोनाभ्या विशयति ॥ नाभिकण्ठान्तरोद्भूते प्रणे चोत्पद्यते कृमिः ।
षड्रावन्तु तदा प्रोकी प्राजापत्यं शिरोत्रणे” इति ॥ यत्त च्यवनेनोक्रं, “कमिदर्शने मान्तपनं वृषभो दक्षिणा" इति। तयुगपत् बहुप्रदेशविषयम्।
चर्यमाणे प्रायश्चित्ते न्यूनातिरेकदोषोपशान्तिर्विप्रवाक्यावतोत्याह,
-
* यवोमध्यस्त, इति शा० । + नाभ्यां,-इति मु.। + स्वानं,-इति शा।
(२) गौरी गौरसर्धपः । घडभिगेरिसर्धपरेकायवमध्यः, विमिर्यवमधे
रेका कृषालहत्यर्थः ।
For Private And Personal Use Only