SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पराशरमाधवः । तेऽष्टौ लिहा तुतास्तिस्रो राजसर्वप रायते॥ गौरस्तु ते पयः षट् ते यवमध्यस्तु से चयः(१) । कृष्णल: पञ्च ते माषः ते सुवर्णस्तु षोडश” इति ॥ वैष्यस्य गोदानोपवासौ। शुद्रस्य गोदाममेव । एतश्च भामेरधोभागे द्रष्टव्यम् । उपरिभागे तु मनुराह, "ब्राह्मणस्य व्रणदारे पूयशोणितसम्भवे । कमिरुत्पद्यते यस्य प्रायश्चित्तं कथं भवेत् ॥ गवां मूत्रपुरोषेण त्रिसन्ध्यं खानमाचरेत् । चिराचं पञ्चगव्यागौ वधोनाभ्या विशयति ॥ नाभिकण्ठान्तरोद्भूते प्रणे चोत्पद्यते कृमिः । षड्रावन्तु तदा प्रोकी प्राजापत्यं शिरोत्रणे” इति ॥ यत्त च्यवनेनोक्रं, “कमिदर्शने मान्तपनं वृषभो दक्षिणा" इति। तयुगपत् बहुप्रदेशविषयम्। चर्यमाणे प्रायश्चित्ते न्यूनातिरेकदोषोपशान्तिर्विप्रवाक्यावतोत्याह, - * यवोमध्यस्त, इति शा० । + नाभ्यां,-इति मु.। + स्वानं,-इति शा। (२) गौरी गौरसर्धपः । घडभिगेरिसर्धपरेकायवमध्यः, विमिर्यवमधे रेका कृषालहत्यर्थः । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy