SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ६ ० ।] प्रायश्चित्तकाण्डम् । अच्छिद्रमिति यद्वाक्यं वदन्ति क्षितिदेवताः ॥ ५१ ॥ प्रणम्य शिरसा ग्राह्यमग्निष्टोमफलं हि तत् । स्तम्बः, www. kobatirth.org विप्रवाक्यस्य छिद्रपरिपूरकत्वं सम्भावयितुमग्निष्टोमसाम्येन तद्वाक्यं प्रशस्यते । श्रन्वयव्यतिरेकाभ्यां विप्रवाक्यस्य प्रयोजनकत्व माहाप - Acharya Shri Kailassagarsuri Gyanmandir “पूर्णेऽपि कालनियमे न शुद्धिर्ब्राह्मणैर्विना । पूर्णेष्वपि कालेषु शोधयन्ति द्विजोत्तमाः " - इति ॥ महाफलसाधनेषु यज्ञादिष्वपि छिद्र पूर्त्तिर्विप्रवाक्यमाध्या, किमुतास्मिन प्रायश्चित्तव्रते इत्यभिप्रेत्याह- जपच्छिद्र' तपछि यच्छिद्र यज्ञकर्मणि ॥ ५२ ॥ सर्वं भवति निश्छिद्रं ब्राह्मणैरुपपादितम् । त्याह 67 यद्यपि विप्रवाक्यस्य समप्तवतशेषत्वादिदं प्रायश्चित्तप्रकरणान्ते वमुचितम्, तथापि द्रव्यशुद्धिप्रकरणस्याचापि स्वीकृतत्वादवान्तरप्रायश्चित्तप्रकरणस्य समाप्ताविदमुक्तमित्यविरोधः । श्रापत्काले स्वयं व्रतं कर्त्तुमशक्रश्चेत् तदा ब्राह्मणेः कारयेदि - * व्याधिव्यसनिनि श्रान्ते दुर्भिक्षे डामरे तथा ॥ ५३ ॥ उपवासा व्रतं होमे द्विजसम्पादितानि वै । प्रयोजकत्व - इति मु० । मम तु 'प्रयोजनवत्त्व' -- इति पाठः प्रति भाति । + वा, - इति सेा० शा ० । 13 For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy