________________
Shri Mahavir Jain Aradhana Kendra
६ ० ।]
प्रायश्चित्तकाण्डम् ।
अच्छिद्रमिति यद्वाक्यं वदन्ति क्षितिदेवताः ॥ ५१ ॥ प्रणम्य शिरसा ग्राह्यमग्निष्टोमफलं हि तत् ।
स्तम्बः,
www. kobatirth.org
विप्रवाक्यस्य छिद्रपरिपूरकत्वं सम्भावयितुमग्निष्टोमसाम्येन तद्वाक्यं प्रशस्यते । श्रन्वयव्यतिरेकाभ्यां विप्रवाक्यस्य प्रयोजनकत्व माहाप
-
Acharya Shri Kailassagarsuri Gyanmandir
“पूर्णेऽपि कालनियमे न शुद्धिर्ब्राह्मणैर्विना ।
पूर्णेष्वपि कालेषु शोधयन्ति द्विजोत्तमाः " - इति ॥ महाफलसाधनेषु यज्ञादिष्वपि छिद्र पूर्त्तिर्विप्रवाक्यमाध्या, किमुतास्मिन प्रायश्चित्तव्रते इत्यभिप्रेत्याह-
जपच्छिद्र' तपछि यच्छिद्र यज्ञकर्मणि ॥ ५२ ॥ सर्वं भवति निश्छिद्रं ब्राह्मणैरुपपादितम् ।
त्याह
67
यद्यपि विप्रवाक्यस्य समप्तवतशेषत्वादिदं प्रायश्चित्तप्रकरणान्ते वमुचितम्, तथापि द्रव्यशुद्धिप्रकरणस्याचापि स्वीकृतत्वादवान्तरप्रायश्चित्तप्रकरणस्य समाप्ताविदमुक्तमित्यविरोधः ।
श्रापत्काले स्वयं व्रतं कर्त्तुमशक्रश्चेत् तदा ब्राह्मणेः कारयेदि -
*
व्याधिव्यसनिनि श्रान्ते दुर्भिक्षे डामरे तथा ॥ ५३ ॥ उपवासा व्रतं होमे द्विजसम्पादितानि वै ।
प्रयोजकत्व - इति मु० । मम तु 'प्रयोजनवत्त्व' -- इति पाठः प्रति
भाति ।
+ वा, - इति सेा० शा ० ।
13
For Private And Personal Use Only