SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ह [६] य० । व्याधिना व्यसनी राजयक्ष्मादिप्रवलरोगग्रस्तः । श्रान्त श्राहवाध्व * गमनादिना । तयोरुभयोः व्रतं पित्रादि। रनुतिष्ठेत् । तदाह श्राप स्तम्बः, - कारयेत् । www. kobatirth.org “अशक्तस्यापि बालस्य पिता वा यदि वा गुरुः । तद्दृतं तस्य ग्टलीयात् ततो मुच्येत किल्विषात् ” — इति ॥ दुर्भिक्ष्यं देविकोदोषः । डामरं परराजाद्युपलवः । तत्रोभयचावश्यकबडकुटुम्बभरणाद्यवरुद्धः तदनवरुद्धेन सख्यादिना व्रतं पराशर माधवः । श्रत्यन्तापदमभिप्रेत्य पक्षान्तरमाह - अथवा ब्राह्मणास्तुष्टाः सर्व्वं कुर्व्वन्त्यनुग्रहम् ॥ ५४ ॥ सर्व्वान् कामानवाप्नोति द्विजसम्पादितैरिह | ** Acharya Shri Kailassagarsuri Gyanmandir ब्राह्मण वेदपारगामहान्तः पूर्वकृतोपकारादिना तुष्टाः सन्तोऽस्यामापदि निर्दोषस्त्वमित्यनुग्टहन्ति तदा तावतैवास्य विशुद्धिः । अनुष्ठानमन्तरेणापि महापुरुषवचनमात्रसम्पादितैराशौर्विशेषैरशेषकामप्राप्तिर्भवति, तत्र पापचयोभवतीति को विस्मयः । महापुरुषस्य गुरुपित्रादेः सङ्कल्पमात्रादेव कामप्राप्तिराथर्वणे श्रूयते,— दूराध्व - इति मु० । + पुत्रादि, - इति शा० । | परवात्याद्युपल्लवः, — इति शा० । 5 सर्व्वे, इति शा० । --- For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy