________________
Shri Mahavir Jain Aradhana Kendra
ह
[६] य० ।
व्याधिना व्यसनी राजयक्ष्मादिप्रवलरोगग्रस्तः । श्रान्त श्राहवाध्व * गमनादिना । तयोरुभयोः व्रतं पित्रादि। रनुतिष्ठेत् । तदाह श्राप
स्तम्बः, -
कारयेत् ।
www. kobatirth.org
“अशक्तस्यापि बालस्य पिता वा यदि वा गुरुः । तद्दृतं तस्य ग्टलीयात् ततो मुच्येत किल्विषात् ” — इति ॥ दुर्भिक्ष्यं देविकोदोषः । डामरं परराजाद्युपलवः । तत्रोभयचावश्यकबडकुटुम्बभरणाद्यवरुद्धः तदनवरुद्धेन सख्यादिना व्रतं
पराशर माधवः ।
श्रत्यन्तापदमभिप्रेत्य पक्षान्तरमाह -
अथवा ब्राह्मणास्तुष्टाः सर्व्वं कुर्व्वन्त्यनुग्रहम् ॥ ५४ ॥ सर्व्वान् कामानवाप्नोति द्विजसम्पादितैरिह |
**
Acharya Shri Kailassagarsuri Gyanmandir
ब्राह्मण वेदपारगामहान्तः पूर्वकृतोपकारादिना तुष्टाः सन्तोऽस्यामापदि निर्दोषस्त्वमित्यनुग्टहन्ति तदा तावतैवास्य विशुद्धिः । अनुष्ठानमन्तरेणापि महापुरुषवचनमात्रसम्पादितैराशौर्विशेषैरशेषकामप्राप्तिर्भवति, तत्र पापचयोभवतीति को विस्मयः । महापुरुषस्य गुरुपित्रादेः सङ्कल्पमात्रादेव कामप्राप्तिराथर्वणे श्रूयते,—
दूराध्व - इति मु० ।
+ पुत्रादि, - इति शा० ।
| परवात्याद्युपल्लवः, — इति शा० ।
5 सर्व्वे, इति शा० ।
---
For Private And Personal Use Only