________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६ च
॥
प्रायश्चित्तकाण्डम् ।
“यं यं लोकं मनसा मंविभाति विशद्धमत्त्व: कामयते यांश्च कामान् । तं तं लोकं जयते तांश्च कामान्
तस्मादात्मज्ञं ह्यर्चयेद्भूतिकामः" इति । अन्वयव्यतिरेकाभ्यां महदनुग्रहस्य विषयं दर्शयति;दर्बलेऽनुग्रहः प्रोक्तस्तथा वै बालवयाः॥ ५५ ॥ ततोऽन्यथा भवेदोपः तस्मान्नानुग्रहः स्मृतः ।
दुर्बलः पूर्वाकव्याधिग्रस्तादिः । दुर्बलबालवृद्धानामनुग्रहणे योग्यामहान्तोदेवलेन दर्शिताः,
"प्रायश्चित्तं यथोद्दिष्टमशक्यं दुर्बलादिभिः । दुय्यतेऽनुग्रहस्तेषां लोकसंग्रहकारणात् ॥ एकोनाईति तत्कर्तुमजोवा नाप्यनुग्रहम् ।
धर्मज्ञा बहवो विप्राः कर्तुमर्हन्यनुग्रहम्'-दति ॥ अतोऽन्यथा प्रबलस्थानुग्रहे प्रत्यवायः । तस्मात्तानानुग्टलीयात् । प्रबलं युवानमनुग्टहृतः प्रत्यवायो विशदयति,-- . स्नेहादा यदि वा लाभाड्यादज्ञानताऽपि वा ॥५६॥ कुर्वन्त्यनुग्रहं ये तु तत्यापं तेषु गच्छति ।
स्नेहादनुग्रहः पुत्रमित्रादिषु, लोभाद्धनिकेषु, भयाद्राजादिषु, अज्ञानादुर्बलेष्वनुग्रह इति । शास्त्रमज्ञात्वा पण्डितं मन्यतया यस्मिन् कस्मिंश्चिदनुग्रहः । यद्यपि परकीय पापमितरस्मिन्न संक्रा
For Private And Personal Use Only