SearchBrowseAboutContactDonate
Page Preview
Page 881
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारकाम्। ३२५ तीर्थात्सम्योगात्, इत्यर्थः । तथाच नारदः, “बन्ध्या स्त्रीजननों निन्द्यां प्रतिबूलाच सर्वदा। कामतो नाभिनन्देत कुर्वन्नेवं न दोषभाक् ॥ वादिनों पूर्वाधिनौच्च भर्ता निर्वापयेत् ग्टहात् । स्त्रौं धनभ्रष्टमर्वखां गर्भविध्वंसिनौं तथा ॥ भर्तुश्च धनमिच्छन्तौं स्त्रियं निर्वामयेहहात्” इति । बौधायमोऽपि, “भर्तः प्रतिनिषेधेन या भार्या स्कन्दयेदृतम् । तो ग्राममध्ये विख्याप्य भ्रूणनौं तु नयेत् ग्टहात् ॥ अशुश्रूषाकरौं नारौं बन्धकौं परिहिंसकाम् । त्यजन्ति पुरुषाः प्राज्ञाः क्षिप्रमप्रियवादिनौम्” इति । त्यागश्च अनिधनेन कार्यः । तथाच यमः, "स्वच्छन्दव्यभिचारियाः विवखांख्यागमब्रवीत् । म बधं न च वैरूप्यं बधं स्त्रीणां विवर्जयेत् ॥ न चैव स्त्रीबधं कुर्यात् न वाङ्गविकर्तनम्" इति। स्त्रीणां बधं कुर्वन् तासां विवर्जनं कुर्यादा, न कर्णनासादिकर्त्तममित्यर्थः। अयञ्च स्त्रीपुंधर्म प्रचाराध्याये प्रपञ्चित इति नात्र कथ्यते। इति स्त्रीमङ्ग्रहः । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy