________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
परापारमाधवः।
दण्डेन स्थापयितुमशक्ये वाह याज्ञवल्क्यः,
"श्राज्ञासम्पादौनौं दक्षां वौरसूं प्रियवादिनीम् । त्यजन् दाप्यः हतीयांशमट्रव्यो भरणं स्त्रियाः” इति । बुध्वा स्त्रियं त्यजेदित्याह नारदः,
"अन्योन्यं त्यजतो धर्मः स्यादन्योन्यविशुद्धये । स्त्रीपुंसयोः न चोढ़ाया व्यभिचारादृते स्त्रियाः” इति । विवाहसंस्काररहितयोरत्यन्तजातीयस्त्रीपुंमयोर्विरोधेनान्योन्यन्यजतो दोषोनास्ति । विवाहसंस्कृतायास्तु व्यभिचारादेव त्यागोन विरोधमात्रेण । एतच्च स्वस्थस्वच्छन्दव्यभिचारिणीविषयम्,
"स्वच्छन्दगा तु या नारी तस्यास्त्यागो विधीयते”–दति यमस्मरणात् । शिष्यगाद्या अपि सन्याज्याः । तथाच वसिष्ठः,
"चतस्वस्तु परित्याज्याः शिष्यगा गुरुगा तथा ।
पतिम्रो त विशेषेण जुङ्गितोपगता तथा"-इति । हारौतोऽपि । “गर्भनौं अधमवर्णशिय्यसुतगामिनौं पानव्यसनासनां धनधान्यविक्रयकरौं विवर्जयेत्” इति। विवर्जनं च व्यवहारपरित्यागः । तथाच वसिष्ठः,
"व्यवायतीर्थगमनधर्मभ्यश्च निवर्त्तते” इति । व्यवायः सम्भोगः । तीर्थगमनशब्देन स्मातकर्म लक्ष्यते, धर्म शब्देन च ौतम्। चशब्देन सम्भाषणादिकम्। व्याधितादीनान्तु सम्भोगमात्रस्य त्याग इत्याह देवतः,
"याधितां स्वौप्रजा बन्ध्यामुन्मत्तां विगतार्त्तवाम् । अदुवं लभते त्यवं तीर्थान्न त्वेव कर्मणः” इति ।
For Private And Personal Use Only