SearchBrowseAboutContactDonate
Page Preview
Page 879
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारकाण्डम् । मूहमेभ्योऽपि प्रसङ्गेभ्यः स्त्रियोरक्ष्या विशेषतः । द्वयोहि कुलयोः शोकमावहेयुररक्षिताः ।। इमं हि सर्ववर्णनां पश्यन्तो धर्ममुत्तमम् । यतन्ते रचितं भार्थी भर्त्तारो दुर्बला अपि ॥ खां प्रसूतिञ्च वित्तच्च* कुलमात्मानमेवच । खञ्च धर्म प्रयत्नेना जायां रचन् हि रक्षति ॥ न कश्चिद्योषितः शक्रः प्रसा परिरक्षितम् । एतेरुपाययोगैस्तु शक्यास्ताः परिरक्षितम् ॥ अर्थस्य सङ्घहे चैनां व्यये चैव नियोजयेत् । शौचे धर्मेऽनपल्याञ्च पारिणय्यस्य रक्षणे"-इति । खैः पुरुषैः भर्तभिः सर्वदा अखतन्त्राः कार्याः । विषये गौतादावासतास्ततो व्यावर्तनीयाः। अरचितास्तु दुश्चरितेन भर्टपिटकुलयोः शोकं कुर्युः। तस्मात् कुलइयरयर्थ रक्ष्यास्ताः । यद्यपि प्रसह्य रचितमशक्यास्तथाप्यर्थमवहादौ नियोजनेन पुरुषान्तरचिन्ननावसरस्याप्रदानेन रदित्यर्थः । सहस्पतिरपि, "सूक्ष्मेभ्योऽपि प्रसङ्गेभ्यो निवार्या स्त्री खबन्धुभिः । श्वश्रादिभिः गुरुस्त्रीभिः पालनौया दिवानिशम्” इति । दोषरहितस्त्रीपरित्या गिनं प्रत्याह नारदः, "अनुकूलामदुष्टां वा दर्ता साध्वौं प्रजावतीम् । त्यजन् भार्यामवस्थाप्यो राज्ञा दण्डेन भयमा"-दूति । * प्रसूतिं चरित्रच,-इत्यन्यत्र पाठः। + प्रजाश्चैव,-इति शा। For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy