________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहारकाण्डम् ।
मूहमेभ्योऽपि प्रसङ्गेभ्यः स्त्रियोरक्ष्या विशेषतः । द्वयोहि कुलयोः शोकमावहेयुररक्षिताः ।। इमं हि सर्ववर्णनां पश्यन्तो धर्ममुत्तमम् । यतन्ते रचितं भार्थी भर्त्तारो दुर्बला अपि ॥ खां प्रसूतिञ्च वित्तच्च* कुलमात्मानमेवच । खञ्च धर्म प्रयत्नेना जायां रचन् हि रक्षति ॥ न कश्चिद्योषितः शक्रः प्रसा परिरक्षितम् । एतेरुपाययोगैस्तु शक्यास्ताः परिरक्षितम् ॥ अर्थस्य सङ्घहे चैनां व्यये चैव नियोजयेत् । शौचे धर्मेऽनपल्याञ्च पारिणय्यस्य रक्षणे"-इति । खैः पुरुषैः भर्तभिः सर्वदा अखतन्त्राः कार्याः । विषये गौतादावासतास्ततो व्यावर्तनीयाः। अरचितास्तु दुश्चरितेन भर्टपिटकुलयोः शोकं कुर्युः। तस्मात् कुलइयरयर्थ रक्ष्यास्ताः । यद्यपि प्रसह्य रचितमशक्यास्तथाप्यर्थमवहादौ नियोजनेन पुरुषान्तरचिन्ननावसरस्याप्रदानेन रदित्यर्थः । सहस्पतिरपि,
"सूक्ष्मेभ्योऽपि प्रसङ्गेभ्यो निवार्या स्त्री खबन्धुभिः ।
श्वश्रादिभिः गुरुस्त्रीभिः पालनौया दिवानिशम्” इति । दोषरहितस्त्रीपरित्या गिनं प्रत्याह नारदः,
"अनुकूलामदुष्टां वा दर्ता साध्वौं प्रजावतीम् । त्यजन् भार्यामवस्थाप्यो राज्ञा दण्डेन भयमा"-दूति ।
* प्रसूतिं चरित्रच,-इत्यन्यत्र पाठः। + प्रजाश्चैव,-इति शा।
For Private And Personal Use Only