________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
BRO
पराशरमाधवः।
अथ दायभागाख्यं व्यवहारपदं कथ्यते ।
तत्र नारदः,
“विभागोऽर्थस्य पिव्यस्य पुत्रैर्यत्र प्रकल्यते ।
दायभाग इति प्रोत व्यवहारपदं बुधैः" इति । दायोनाम; यद्धनं खामिसम्बन्धादेवान्यस्य स्वम्भवति(र), तदुच्यते। म द्विविधः अप्रतिबन्धः मप्रतिबन्धश्चेति। पिढधनं पितामधनं वा अप्रतिबन्धो दायः। पुत्रादिधनं तु पित्रादीनां मप्रतिबन्धो दाय:(र)। तस्य विभागोदायविभाग इत्युच्यते। अतएव दायशब्देन पिढद्वाराऽऽगतं माद्दाराऽऽगतं च द्रव्यमेवोच्यते इति । संग्रहकारच,
“पिलदाराऽऽगतं द्रव्यं मावदाराऽऽगतञ्च यत्।
कथितं दायशब्देन तस्य भागोऽधुनोच्यते"-इति । विभागकालमाह मनुः,
"जय पितश्च मातुश्च समेत्य धातरः सह ।
भजेरन् पैटकं सक्थं अनौशास्ते हि जीवतोः" इति। जय पितुरिति पिढधनविभागकालः । मातुरू-मिति मान
(१) खामिनः धनखामिनः सम्बन्धः खामिसम्बन्धः । स च दायभाग
प्रकरणोः पुत्रत्वादिरूपरव ग्राह्यः न तु क्रेटत्वादिः । तेन खा.
मिनः सकाशात् क्रोतं धनं न दायः । (२) सर्वस्यामेवावस्थायां पित्रादिधनं पुत्रादिर्लभते इति तत्र प्रति
बन्धाभावात् तदप्रतिबन्धोदायइत्युच्यते । पुत्रादिधनन्तु पित्रादेः सप्रतिबन्धोदायः। तत्पुत्रादौ विद्यमाने तइनस्य पित्रादेखब्धम• शकातथा सप्रतिवन्धत्वात् ।
For Private And Personal Use Only