________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समता नयेत काय
"अयोध्यापन द्र दाभव घडूबेत् ।
पहाता विभज्येत समभागेन नभृगुः"--इनि । एवं च मत्ति वञ्चितट्रव्यस्य पश्चाद् दृष्टस्यैव विभागविधानात् पूर्व विमनस्य पुनर्विभागों नास्तीत्यवगम्यते । यनु मनुनो कम्,
"विमागे नसते किछिन् सामान्यं यत्र दृश्य हे ।
नाक विभागो विशेश, कब्धः पुनरेव हि"-दति । सदिमकद्रव्यानव्ययकरणादर्वाग्वेदितव्यम् । अिन्योन्यापहृतमि स्वादिवपनामा निविषयतापत्तेः । अचान्योन्यवञ्चने दोषोऽप्यस्ति । सपा मुनिः। “यो वै भागिम भागाबदते पयते वैन म यदि वैनं न पयतेऽथ पुत्रमय पौत्रं चयते"--इति। अयमर्थः । यो भागिर्न भागाई भागाभुदते भागादपाकरोति भागं तौ न प्रयच्छतौति यावत् । अथ भागाक्षुवतः एममपहारक श्यते नाशयति पापिन करोनौनि थावत् । यदि तं न नाशयति, तदा नस्य पुत्र पौचं वा भाभयतीति । यत्तु मनुनोत्रम्,
“यो ज्येष्ठो विनिकुर्वीत लोभात् भ्रासन यवीयसः ।
सोऽज्येष्ठः स्यादभागच नियन्तव्यश्च राजभिः" इति । तल्खतन्त्रस्यापि ज्येष्ठस्य समुदायद्यापहारे दोषोऽस्ति किमु
• इत्यमेव पाठः सर्वत्र । परम यमसमी पौनः पाठः । चत्र कियानपि
पाटो होन्यथा जातोवेश्चनुमोय ते । + पच, कन्यथा,--इति भवितुमुचितम् |
For Private And Personal Use Only