SearchBrowseAboutContactDonate
Page Preview
Page 463
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२५० ] प्रायश्चित्तकाण्डम् । 8५३ "पावमानौस्तथा कौत्सं पौरुषं सूक्तमेवच । जवा पापैः प्रमुच्येत सपुत्रं मधुच्छन्दसम् ॥ मण्डलबाह्मणं रुद्रं शुक्रियो मोक्षकम्तथा । वामदेव्यं वृहत्साम जप्वा पापैः प्रमुच्यते ॥ यज्ञायजीयमादित्यं ज्येष्ठमाम च राजनम् । पारुच्छेपञ्च सामानि जया मुच्येत किल्विषात् ॥ पाथर्वशिरसं चैव पुरुषसूक्तं तथैवच । नौलरुद्रं तथैवेन्द्र जवा पापैः प्रमुच्यते ॥ पाथर्वणाश्च ये केचित् मन्त्राः कामविवर्जिताः । ते सर्व पापहन्तारो याज्ञल्क्यवचो यथा ॥ संहोमे मन्युरित्येतदनुवाकं जपेद्दिजः । जवा पापैः प्रमुच्येत बौधायनवचो यथा ॥ ऋग्वेदमन्यसेद्यस्तु यजुःशाखामथापिवा । मामानि सरहस्यानि अथर्वाङ्गिरसस्तथा ॥ ब्राह्मणानि च कल्पांश्च षड़ङ्गानि तथैवच । श्राख्यानानि तथाऽन्यानि जप्वा पापैः प्रमुच्यते ॥ इतिहासपुराणानि देवतास्तवनानि च । जवा पापैः प्रमुच्येत धर्मस्थानैस्तथा परैः” इति ॥ बौधायनः, “विधिना शास्त्रदृष्टेन प्राणायामान् षडाचरेत् । * समाचरेत्, इति शा० स० । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy