________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पराशरमाधवः।
[
.
पाशछत्ता तु यस्तस्य वोढा वाऽग्निप्रदस्तथा ।
सोऽतिकच्छ्रेण शुद्धोत् तु पिण्डदोवा नराधमः"--इति । यच यमेनोक्रम,
"गोब्राहाणहतं दग्ध्वा मृतमुबन्धनेन च ।
पाशाञ्छित्ला तथा तस्य कळू सान्तपनं चरेत्" इति । तदुभयमशकविषयम्. देशकालवयःमत्यादौनां प्रायश्चित्ततारतम्य हेतुत्वात् । तथाच व्याघ्रः,
"देशं कालं वयः भक्ति ज्ञानं बुद्धिकतं तथा।
अबुद्धिशतमभ्यामं ज्ञात्वा निष्क्रयणं वदेत्” इति । प्रत्यादितारतम्यवनिमित्ततारतम्यमपि प्रायश्चित्ततारतम्यकारपाम् । अतएव प्रजापतिः, स्पाद्यल्पनिमित्ते खल्पं प्रायश्चित्तमाह,
"तच्छवं* केवलं स्पृष्ट्वा पातयित्वाऽश्रु वा तथा।
एकरात्रं तु नानीयात् घिराचं बुद्धिपूर्वक!"-इति । एवं निमित्तभूयस्वे प्रायश्चित्तभूयस्त्वम् । अतएवाशेषाः प्रेतक्रियाः कुर्वतोऽधिकं प्रायश्चित्तमाह वमिष्ठः,
“च प्रात्मत्यागिनां कुर्यात् स्नेहात् प्रेतक्रियां दिजः ।
म तप्तकसहितं परेचान्द्रायणं प्रतम्” इति । प्रजापतिग्रहणमुकार्थ बुद्धिदार्थम् । ततोविरोधिवचनानां विषयव्यवस्था द्रष्टव्यत्युक्तं भवति । मा चास्माभिः प्रदर्शिता । अहन्धमन्यायं गोहतादिष्वतिदिगति,
* तीव,-इति स० प्रा० । + बुद्धिपूर्वकम्, इति मा.
For Private And Personal Use Only