________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्तकायहम् ।
यदि कश्चित् प्रमादेन म्रियेतान्युदकादिभिः ॥ तस्याशौचं विधातव्यं कर्त्तव्या चोंदकक्रिया । पण्डालाशनिशस्त्राहिदंद्रिश्टयम्बरज्जुभिः ॥ वृक्षाश्मविषविप्रैश्च सतानामात्मघातिनाम् । नारायणवलिः कार्योदुर्मरणेन मृतस्य च ॥ जोवतीयकृतं प्रोक्तं मृते तद्धिगुणं भवेत् ।
अस्थिनि त्रिगुणं प्रोकं पालाशे तु चतुर्गुणम्” इति।] इदानी दुर्घतानां वहनादौ प्रायश्चित्तं विदधाति,
बाढारोऽग्निप्रदातारः पाशच्छेदकरास्तथा ॥३॥
तप्तच्छ्रेण शुद्धान्तीत्येवमाह प्रजापतिः। तथाभल्देनागौचोदकदानादिकं समुचिनोति। तप्तकच्छ्रलक्षणं वक्ष्यते । यत्तु ब्रह्मपुराणेऽभिहितम्,--
“एतानि पतितानान्तु यः करोति विमोहितः । तपच्छ्रदयेनैव तस्य शुद्धिर्न चान्यथा"--इति । एतानि दाहादौनि, तेषां तत्र प्रकृतत्वात् । तत्कामकारविषयम्।
“विहितं यदकामानां कामात्तु द्विगुणं भवेत्”-इति स्मरणात् । यच्च वृहस्पतिनोक्नम्,
"विषोदन्धनशस्त्रेण* यस्त्रात्मानं प्रमापयेत् । मृतामध्येन लेप्तव्योनान्यं संस्कारमर्हति ।।
* शस्त्राद्यैः,-इति मु०। । नाय,-इति मु।
For Private And Personal Use Only