SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पराशरमाधवः। [४ अ. श्राद्धकर्मविहीनाश्च स्तुप्तपिण्डोदकक्रियाः तेषामुद्धरणार्थीय प्रायश्चित्तं विधीयते"-इति ॥ अपरार्के, "मृगभरणे चैव दावानौ प्रहतं यदि । शूलेऽप्यर्दू कवन्धस्य मरणं पापकर्मणाम् ॥ दृष्टच्छेदं समादाय पुनः संस्कारमाचरेत् । विद्युदग्निपथःपन्थाचण्डालब्राह्मणैर्हतः ॥ दंष्ट्रिभ्यश्च पराभ्यश्च मरणं पापकर्मणाम् । आत्मानं घातयेद्यस्तु विषाग्निजलबन्धनः । तस्य पापविशयर्थ प्राजापत्य त्रयं चरेत्। एकदिविचतुःपञ्चषड़ब्दं पर्यवस्वति ॥ एतत्संवत्मरादुई प्रायश्चित्तं विधीयते । धण्मामात् द्विगुणं प्रोकं विमासात् चिगुणं भवेत् ॥ चतुर्गुणं त्रिपक्षे तु सद्यः पञ्चगुणं भवेत् । घण्डारखाकुदकात् सर्पाद्ब्राह्मणादै धुतादपि । दंष्ट्रिभ्यश्च पाभ्यश्च मरणं पापकर्म शाम् । उदकं पिण्डदानञ्च प्रेतेभ्योयत् प्रदीयते । नोपतिष्ठति तत् सर्वमन्तरिक्षे विनश्यति । ब्राह्मणेन बधे पाये चण्डालस्य करेगा वा ॥ पात्मनाश: मनिर्घाते शूट्रवद्दाहयेत् द्विजम् । भस्मास्यौनि ग्टहीत्वा तु विप्राणामनुशासनात् ॥ चौरप्रक्षालनं कृत्वा पुनः संस्कारमाचरेत् । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy