________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्तकाण्डम् ।
गोभिहतं तथोदई ब्राह्मणेन तु घातितम्॥४॥ संस्पृशन्ति तु ये विप्रा वादारथामिहाश्च ये । अन्योपि वाऽनुगन्तारः पाशछेदकराश्च ये॥५॥ तप्तकृच्छ्रेण शुद्धास्ते कुर्य्यब्राह्मणभोजनम् ।
अनडुत्साहितांगां च दद्युर्विप्राय दक्षिणाम् ॥६॥ अत्राततायितया गोभिः कौडम् यदि इतस्तदानौमतद्रष्टव्यं, प्रामादिकमरणे पातित्याभावात् । एतचागौचप्रकरणेऽस्माभिरुपवर्णितम् । पूर्वत्रोइन्धनविषये तप्तकच्छ्रमात्रमुक्त, इह त ब्राह्मणभोजनादिकमधिकमुच्यते,-इति नाशङ्कनौयं, परकर्टकोइन्धनस्थात्र विवञ्चितत्वात् । गोहतब्राह्मणहतयोर्मध्ये पाठात् । न च परकर्ट कोहन्धने प्रायश्चित्ताल्पत्वमिति वाच्यं परकर्टकोइन्धनप्रसक्ति ज्ञात्वा प्रवृत्तस्थाततायिनोऽत्र विवक्षितत्वात्। गोमिथुनदक्षिण यवनोऽप्याछ । “अात्मघातकस्पर्शनदहनबहनेषु तप्ता; चरेत् । वृषगावौ दक्षिणा ब्राह्मणेषु”–दति । तप्तकस्वरूपमाहाचिः,
“यहमुष्णं पिवेद्वारि अहमुष्णं पयः पिवेत् । यमुष्णं पिवेत् मर्पिर्वायुभवोदिनत्रयम् । षट्पन्नं तु पिवेदम्भस्त्रिपलन्तु पयः पिवेत् ।
पस्तमेकं पिवेत् मर्पिस्तप्तकच्छ विधीयते” इति । वायुभक्षणमुपवासः । तप्तशब्देन शीतनोव्यावर्त्यते । तत्वरुपञ्च यमेनोक्तम्,
• वोकारवामिदाहकाः,-इति मु.। चिन्ये ये, - इति मु.।
For Private And Personal Use Only