________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पराशरमाधवः।
[ 8थ।
“अहमुषणं पिवेदम्भः अहमुष्णं तं पिबेत् । अहमुष्णं पयः पीत्वा वायुभवः परं यहम् ।। तप्तकच्छं विजानीयात् गौतेः गौतमुदाहृतम्" इति । यत्तु याञ्चवरुकोनोक्तम्,
"तप्तचौरस्ताम्बूनामेमैकं प्रत्यहं पिवेत्।
एकरात्रोपवासश्च तप्तकच्छउदाइतः” इति । तत् तप्तच्छ्रस्थावान्तरभेदविवक्षयोयपधते । यथा, सान्तपनं महासान्तपनं, इति दैविध्यं, तथा तासमहातप्तकमिति दैवियं द्रष्टव्यम् । पलशब्देन सुवर्णचतुष्टयमुच्यते । “पलं सुवर्णासवारः" इति याज्ञवल्क्यवचनात् । उक्तं च,
“पञ्चगुञ्जाऽऽत्मकोमाषोनिष्कोमामाष्टनिर्मितः ।
दशनिष्कात्मक प्रोक पलमानं बुधैः सदा” इति । एतादृशः पलैः पड्भिः मम्मितमम्भः पिवेत् । पतितसंसर्गप्रायवित्तं विधातुं तत्संसर्गस्य निन्दितत्वं दर्शयति,
यो वै समाचरेदिनः* पतितादिधकामतः । पञ्चाई वा दशाहं वा हादशाहमथापिवा ॥७॥ मासाई मासमेकं वा मासदयमथापिवा।
अब्दाईमब्दमेकं वा तदूई चैव तत्समः॥८॥ अत्र, विमग्रहणं चचियादेरुपलक्षणं, मनुष्यमावस्या तसंसर्गस्य निन्दितावात्। तथाच मनुः,* यो सहाचरेविप्रः, इति पाठान्तरम् । संसर्गमाचरेधिः, इति मु. । मनुष्यमात्रे,--इति मु।
-
-
For Private And Personal Use Only