SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४ श्र ] प्रायश्चित्तकागडम् । “यो येन पतितेनैषां समग याति मानवः । स तस्यैव व्रतं कुर्यात् तत्सतर्गविशद्धये"--इति । समाचरणं* सह यानासनादि । तथा च कण्वः, “श्रासनाच्छयनाद्यानात् संलापात् सहभोजनात् । संक्रमन्तौह पापानि तैलविन्दुरिवाम्भसि ॥ संवत्सरेण पतति पतितेन सहाचरन् । यानासनादिभि नित्यमित्याहुब्रह्मवादिनः” इति । याजनादौ तु सद्यः पतनि। तथाच बौधायनः, “संवत्सरेण पतति पतितेन महाचरन् । याजनाध्यापनाद्यौनात् सद्योन शयनादिभिः” इति । वृहस्पतिरपि बहुविधं समाचरणं निषेधति, "एकशय्याऽऽसनं पति भाण्डं पक्तयन्वमिश्रणम् । जायनाध्यापने योनिम्तथाच सह भोजनम् ॥ नवधा सङ्करः प्रोक्तो न कर्त्तव्योऽधमैः मह"-दति । देवलोऽपि, "मलापस्पर्म निश्वासात् मह प्रथ्याऽऽसनाशनात्। वाजनाध्यापनाद्यानात्पापं संक्रमते नृणाम्" इति ॥ • सहाचरणं,--इति मु० + यानासनानावादि,-इति मु० । । यानापूनापून ---इति मु.।। ६ याजनाध्याय नाद्यैस्तु,-इति मु • । अध्यापन स्थाने सर्वबाध्ययनपाठः, शा० पु०। For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy