________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४ श्र
]
प्रायश्चित्तकागडम् ।
“यो येन पतितेनैषां समग याति मानवः ।
स तस्यैव व्रतं कुर्यात् तत्सतर्गविशद्धये"--इति । समाचरणं* सह यानासनादि । तथा च कण्वः,
“श्रासनाच्छयनाद्यानात् संलापात् सहभोजनात् । संक्रमन्तौह पापानि तैलविन्दुरिवाम्भसि ॥ संवत्सरेण पतति पतितेन सहाचरन् ।
यानासनादिभि नित्यमित्याहुब्रह्मवादिनः” इति । याजनादौ तु सद्यः पतनि। तथाच बौधायनः,
“संवत्सरेण पतति पतितेन महाचरन् ।
याजनाध्यापनाद्यौनात् सद्योन शयनादिभिः” इति । वृहस्पतिरपि बहुविधं समाचरणं निषेधति,
"एकशय्याऽऽसनं पति भाण्डं पक्तयन्वमिश्रणम् । जायनाध्यापने योनिम्तथाच सह भोजनम् ॥
नवधा सङ्करः प्रोक्तो न कर्त्तव्योऽधमैः मह"-दति । देवलोऽपि,
"मलापस्पर्म निश्वासात् मह प्रथ्याऽऽसनाशनात्। वाजनाध्यापनाद्यानात्पापं संक्रमते नृणाम्" इति ॥
• सहाचरणं,--इति मु० + यानासनानावादि,-इति मु० । । यानापूनापून ---इति मु.।। ६ याजनाध्याय नाद्यैस्तु,-इति मु • । अध्यापन स्थाने सर्वबाध्ययनपाठः,
शा० पु०।
For Private And Personal Use Only