________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४
पराशरमाधवः।
एतच पूर्वस्मिन् युगे, अब तु मूलवचनोनं द्रष्टव्यम् । यानादेवक्ष्यमाणत्वात् संसर्गश्चात्र याजनादिर्ग्राह्यः । पतितादिचित्यादिशब्देन तत्पुषादयो ग्टह्यन्ते । “पतितात्पनः पतितो भवति" इति वमिष्ठेन तबिन्दनात्। विधित्मितस्य प्रायश्चित्तस्याल्पत्वं ज्ञायपितमकामतइत्युक्तम्। कामतः संसर्ग तु विशेषः स्मत्यन्तरेऽभिहितः,
“पञ्चाहे तु चरेत्कच्छं दशाहे तप्तच्छ्रकम् । पराकस्बर्द्धमासे स्यान्मासे चान्द्रायणं चरेत् ॥ मासनये त कुर्वीत इच्छं चान्द्रायणोत्तरम् । पाण्मासिके तु संसर्ग कृच्छं त्वब्दा माचरेत् ।
संसर्ग चाब्दिके कुर्याददं चान्द्रायणोत्तरम्” इति । पृथक्पृथग्व्यवस्थितप्रायश्चित्तविधित्मया पञ्चाहाद्यनेकपक्षोपन्यासः। तदूर्द्धश्चैव तत्समः, इत्यभिधानात् पूर्वच तत्माम्याभावेऽपि ततोऽर्वाचीनं पापं कालतारतम्येन भवति, इत्यवगम्यते । यः समाचरेत्, स पापी भवति, इत्यध्याहत्य निन्दा योजनौया । ददानों कालतारतम्येन पूर्वोकेष्वष्टसु पचेषु यथाक्रमं प्रायश्चिम विदधाति,
बिराचं प्रथमे पक्षे दितीये कृच्छ्रमाचरेत् । तृतीये चैव पक्षे तु कृच्छं सान्तपनं चरेत् ॥६॥ ततुर्थे दशराचं स्यात्पराकः पञ्चमे मतः।
कु-चान्द्रायणं षष्ठे सप्तमे त्वैन्दवदयम् ॥१०॥ • 'एतच'-इत्यारभ्य, 'यायः' इत्येतदत न दृश्यते वङ्गीय पुक्षकेष
प्रायः।
For Private And Personal Use Only