________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
व्यवहार का एहम् ।
و
Acharya Shri Kailassagarsuri Gyanmandir
षड्विधाऽस्मिन्समाख्याता तत्त्वतस्ता निबोधत ॥ कायिका कालिका चैव चक्रवृद्धिरतः परा । कारिता च शिखावृद्धिर्भोगलाभस्तथैव च ॥ कायिका कर्ममयता मासग्राह्या तु कालिका । दुर्बुद्धिश्चक्रवृद्धिः कारिता वृणिना कृता ॥ प्रत्यहं गृह्यते या तु शिखावृद्धिस्तु मा मता । ग्टहान् स्तोमः सदः क्षेत्रात् भोगलाभः प्रकीर्त्तितः "- - इति । वृद्धेस्तु परिमाणं मनुनोक्रम्, -
“श्रगौतिभागं गृह्णीयान्माम वार्धुषिकः शते " इति ।
ब्रह्मये निष्कगते प्रयुक्ते मपाद निष्कपरिमितां वृद्धिं मामि मामि गृह्णीयात् । एतत्संबन्धक विषयम् । तथाच याज्ञवल्क्यः, “अशीतिभागोवृद्धिः स्यान्मासि मामि सबन्धके । वर्णक्रमाच्छत न्हित्रिचतुःपञ्चकमन्यथा ॥
मासस्य वृद्धिं गृहीयात् वर्णानामनुपूर्वशः "-इति ।
मलग्न प्रयोगे व्यामः, -
"सवन्धे भाग आगीतः षष्ठो भागः सलग्न के
1
निराधाने द्विशतं मामलाभ उदाहृतः " - इति ।
ग्रहीतृभेदैर्वृद्धेः परिमाणान्तरमाह याज्ञवल्क्यः, -
२६०
For Private And Personal Use Only
तत्त्वतस्तान् निबोधत, -- इति का०
(१) स्तोमोऽत्र ग्टहवासनिमित्तकं भाटकम् | सदः क्षेत्रभवं फलादि -- इति चण्डेश्वरेण व्याख्यातम् ।