SearchBrowseAboutContactDonate
Page Preview
Page 818
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २६२ पराशरमाधवः। पळे क्रेटविक्रेत्रोः समयादृते प्रवृत्तौ वा न कशिदोषः। तथाच नारदः, "दत्तमूस्यस्य पण्यस्य विधिरेष प्रकीर्तितः । श्रदत्तेऽन्यच समयान विक्रेतरतिक्रमः” इति । यत्र पुनर्वामात्रेण क्रयोमा भूदिति विक्रेटहस्ते क्रेत्रा यत्किञ्चिद्रव्यं दत्तम्, तत्र क्रेतुर्दोषवशेन क्रयासिद्धौ श्राह व्यासः, “मत्यकारच(१) यो दत्वा यथाकालं न दृश्यते । पण्यमेव निसृष्टन्तद्दीयमानमग्रतः" इति । अत्र पस्यद्रयस्थोत्सर्गः मत्यकारद्रव्यस्योत्सर्गाऽभिमतः। अस्मिन्नेव विषये विक्रेटदोषवशेन क्रयामिद्धौ आह याज्ञवल्क्यः, "सत्यंकारकतं द्रव्यं द्विगुणं प्रतिदापयेत्” इति । कौत्वाऽनुशयानुत्पत्त्यर्थं कतिपयपथानां विक्रयानहत्वमाह मनुः, "नान्यदन्येन संसृष्टं रूपं विक्रयमर्हति । न सावद्यञ्च न न्यूनं न दूरे न तिरोहितम्, इति । इति क्रयविक्रयानुभयाख्यं विवादपदम् । अथ स्वामिपालविवादपदविधिः । तत्र तु तदभिधानप्रतिज्ञा मनुना कृता, “पशषु खामिनाञ्चैव पालानाञ्च व्यतिक्रमे । (१) यत् क्रेतुकामेन क्रयपरिस्थितये विक्रेत्रे समर्पितं, तत्मत्यकार पदार्थः इति चण्डेश्वरीया व्याख्या । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy