________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यवहारकागडम् ।
२६३
विवादं मम्प्रवक्ष्यामि यथावद्धर्मतत्त्वतः" इति । विवादं विवादापनोदमित्यर्थः। स्वामिपालयोः कर्त्तव्यमाह नारदः,
“उपानयेगाः गोपालः पुनः प्रत्यर्पयेत्तथा"-इति । यावन्तः प्रातः ममर्पितास्तावन्तः मायं प्रत्यर्पणीया इत्यर्थः । गवादिपरिपालकम्य भूतिपरिमाणमाह नारदः,
"गवां शताद् वत्सतरौ धेनुः स्थाविशताद् भूतिः ।
प्रतिसंवत्मरं गोपे सन्दोहो वाऽष्टमेऽहनि”-इति । प्रतिसंवत्मरं वसतरी डिहायनी गौः मृतिः मृतके कन्यनौया, द्विशते तु सवत्मा गौः, अष्टमे दिवमे दोहश्च भृतित्वेन कल्पनीयइत्यर्थः । सन्दोहः सर्वदोहः । ___तथा धेनुभृतः दौरं लभेतैवाष्टमेऽखिलम्" इति
बहस्पतिस्मरणात् । दूयञ्च मृतिकन्पना परिभाषितमतिविशेषाभावविषये। परिभाषिते तु भृतिविशेषे सएव देयः । मनुस्तु प्रकारान्तरेण मृतिमाह,
"गवां सौरभतोयस्तु म दह्याद्दशतोवराम् ।
गोस्वाम्यनुमतो मृत्यः मा म्यात्पालेऽझते भृतिः” इति । दशतो दशदोग्धृणां मध्ये वरामुल्लाष्टां स्वीकृत्य तत्क्षीरं चौरभूतो ग्रहीयान् । औरशन्यानां तु सौरमृन्धतो मृतिः कल्पनौया । यद्यमौ द्रव्यान्तरेण भृतः, न तवेषा अतिरित्यर्थः । यस्त्वेवं परिकल्पितं वेतनं ग्टहीत्वा पशन पालयन् मृत्यः स्वदोषेण पशुन् मारयेत् विनाशायति वा, तं प्रत्याह याज्ञवल्क्यः,
For Private And Personal Use Only