SearchBrowseAboutContactDonate
Page Preview
Page 819
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यवहारकागडम् । २६३ विवादं मम्प्रवक्ष्यामि यथावद्धर्मतत्त्वतः" इति । विवादं विवादापनोदमित्यर्थः। स्वामिपालयोः कर्त्तव्यमाह नारदः, “उपानयेगाः गोपालः पुनः प्रत्यर्पयेत्तथा"-इति । यावन्तः प्रातः ममर्पितास्तावन्तः मायं प्रत्यर्पणीया इत्यर्थः । गवादिपरिपालकम्य भूतिपरिमाणमाह नारदः, "गवां शताद् वत्सतरौ धेनुः स्थाविशताद् भूतिः । प्रतिसंवत्मरं गोपे सन्दोहो वाऽष्टमेऽहनि”-इति । प्रतिसंवत्मरं वसतरी डिहायनी गौः मृतिः मृतके कन्यनौया, द्विशते तु सवत्मा गौः, अष्टमे दिवमे दोहश्च भृतित्वेन कल्पनीयइत्यर्थः । सन्दोहः सर्वदोहः । ___तथा धेनुभृतः दौरं लभेतैवाष्टमेऽखिलम्" इति बहस्पतिस्मरणात् । दूयञ्च मृतिकन्पना परिभाषितमतिविशेषाभावविषये। परिभाषिते तु भृतिविशेषे सएव देयः । मनुस्तु प्रकारान्तरेण मृतिमाह, "गवां सौरभतोयस्तु म दह्याद्दशतोवराम् । गोस्वाम्यनुमतो मृत्यः मा म्यात्पालेऽझते भृतिः” इति । दशतो दशदोग्धृणां मध्ये वरामुल्लाष्टां स्वीकृत्य तत्क्षीरं चौरभूतो ग्रहीयान् । औरशन्यानां तु सौरमृन्धतो मृतिः कल्पनौया । यद्यमौ द्रव्यान्तरेण भृतः, न तवेषा अतिरित्यर्थः । यस्त्वेवं परिकल्पितं वेतनं ग्टहीत्वा पशन पालयन् मृत्यः स्वदोषेण पशुन् मारयेत् विनाशायति वा, तं प्रत्याह याज्ञवल्क्यः, For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy