SearchBrowseAboutContactDonate
Page Preview
Page 820
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra २६४ www. kobatirth.org कृतः, पराशर माधवः । "प्रमादमृतनष्टांश्च प्रदाप्यः कृतवेतन: " - दूति । प्रमादग्रहणं पालकदोषोपलचणार्थम् । प्रमादश्च मनुना स्पष्टी - Acharya Shri Kailassagarsuri Gyanmandir " नष्टं विनष्टं कृमिणा दंशितं विषमे मृतम् । हीनं पुरुषकारेण प्रदद्यात् पालएव तु " -- इति । प्रसह्य चोरैरपहृतो न दाप्यः । तथाच सएव - “विशिष्य तु हृतं चोरैर्न पालो दातुमर्हति । यदि देशे च काले च स्वामिनः स्वस्य शंरुति" - इति । व्यासोऽपि - " पालग्रहे ग्रामघाते तथा राष्ट्रस्य विप्लवे । यत्प्रष्टं हृतं वा स्यान्न पालेष्वच किल्विषम् " - इति । एतत्पुरुषकारकरणे वेदितव्यम् । पुरुषकाराकरणे तु भवत्येव किल्विषौ । पुरुषकारस्य स्वरूपं नारदेन दर्शितम्, - “क्वमिचोरव्यान्नभयात् दरौश्वभ्राच्च पालयेत् । व्यायच्छेच्छक्तितः क्रोशेत् स्वामिने तु निवेदयेत्” - इति । व्यायच्छेत्, प्रयतेतेत्यर्थः । यः प्रस्तुतार्थं न यतते, तं प्रत्याह मएव, - “श्रव्यायच्छन्नविक्रोशन् स्वामिने चानिवेदयन् । दातुमर्हति गोपस्तान् विनयञ्चैव राजनि” - इति । विनयप्रमाणमाह याज्ञवल्क्यः, - "पालदोषविनाशे तु पाले दण्डो विधीयते । अर्द्धत्रयोदशपणाः स्वामिने द्रव्यमेवच " - इति । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy