________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहारकाण्डम् ।
"उपहन्येत वा पण्यं दह्येतापहियेत था।
विक्रेतुरेव मोऽनों विक्रीयामंप्रयच्छतः"-दति । यथा याचितस्याप्रयच्छतो विक्रेतुर्हानिः, तथा दीयमानपण्यमग्टह्नतः केतुरपौत्याह मएव,
"दीयमानं न ग्रहाति क्रोतं पण्यञ्च यः क्रयो।
मएवास्य भवेद्दोषो विक्रेतुर्योऽप्रयच्छतः” इति । याज्ञवल्क्योऽपि,
"विक्रौतमपि विक्रयं पूर्वं क्रेतर्यग्टहति ।
हानिश्चेत् क्रेटदोषेण ऋतुरेव हि मा भवेत्” इति । यस्तु विशेषं पण्यं दर्शयित्वा सदोषं विक्रीणैते, यश्चान्यहस्ते विक्रीय तदन्यस्मै तत् प्रयच्छति, तयोः ममानदण्ड इत्याह,
"निर्दोषं दर्शयित्वा तु मदोषं यः प्रयच्छति । मूल्यं तद्विगुणं दाप्यो विनयं तावदेव च ॥ अन्यहस्ते च विक्रीय तथाऽन्ये तत् प्रयच्छति ।
मोऽपि तद्विगणं दाप्यो विनयं तावदेव च” इति । एतद्बुद्धिपूर्वकविषयम् ।
"ज्ञात्वा सदोषं पण्यं यो विक्रीणोतेऽविचक्षणः ।
तदेव द्विगुणं दाप्य तत्समं विनयं तथा"-इति वृहस्पतिनोक्रत्वात् । अबुद्धिपूर्वके तु क्रतुः अपरावर्त्तनमेव । अतएव एवंविधनियमोदत्तमून्ये क्रये द्रष्टव्यः। अदत्तमूल्ये पुनः
इत्यमेव पाठः सर्वत्र । पूर्वक्रेतर्थरहूति, इति ग्रन्यान्तरकृत. पाठस्त समीचीनः।
For Private And Personal Use Only