________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६.
पराशरमाधवः।
नौयः । विष्णुस्तु विक्रेतुर्दण्डमण्याह। “महौतमूल्यं यः पण्यं क्रेत व दद्यात्तस्यामौ सोदयं दाप्यो राजा चापि एणशतं दण्ड्यः” इति। यस्तु विक्रौयानुशयवशानार्पयति, यश्च क्रौत्वाऽनुशयवशान ग्टहाति, तं प्रत्याह कात्यायनः,
“क्रौत्वा प्राप्तं न लौयाद् यो न दद्याददूषितम्। म मूल्याद्दशभागन्तु दत्वा खन्द्रव्यमाप्नुयात् ॥ अप्राप्तेऽर्थ कृच्छ्रकाले कृते नैव प्रदापयेत् ।
एवं धो दशाहात्तु परतोऽनुशयो न तु"-इति । श्रदूषितं, जलादिनेति शेषः। दोह्यवाह्यादिपण्यस्य दोहनादिनेति शेषः। दोह्यवाह्यदिपण्यस्य दोहनादिकालोऽर्थक्रियाकालः । तस्मिन् प्राप्ते सति अग्रहणे अदाने वा कृतौ दशमभागं प्रदापयेत्(९) । किन्तु तमदत्वैव खन्द्रव्यमवाप्नुयात्। एष धीदशाहात् प्राग्वेदितव्यः। ततः परमनुशयो न कर्त्तव्यः । विक्रीयासम्प्रयच्छतोऽपि विक्रीतं पण्यं विक्रेटपात्रे स्थितं तस्य यदि दैवादिना नाशः स्यात्तदा विक्रतुरेव हानिरित्याह याज्ञवल्क्यः,
"देवराजोपघातेन पण्यदोषउपागते ।
हानिर्विक्रेतुरेवासौ याचितस्थाप्रयच्छतः" इति । याचितस्येति विशेषणेन अयाचने न विक्रेतु निरित्यर्थादवगम्यते । नारदोऽपि,(१) रतद्याख्यानदनात्, चप्राप्तेऽर्थक्रियाकाले कृती नैव प्रदापयेत्,
इति वचनपाठः प्रतिभाति। परमादा पुस्तकेषु दृष्एव पाठः मूले निवेशितः। मम तु, अग्रहणे अदाने वा कृते, इत्येव पाठः प्रतिभाति ।
For Private And Personal Use Only