SearchBrowseAboutContactDonate
Page Preview
Page 508
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पराशरमाधवः । [१२ १०। कुदण्डाश्चपलालुधा मूर्खा निष्ठुरभाषिणः । धनहीना* भवन्येते देवब्रह्मखभचकाः” इति ॥ स्कान्दे रेवाखण्डे, "पिता माता गुरुर्धाता अन्यो वा विकलेन्द्रियः । भवन्ति नादृता यैस्तु ते भवन्ति नराधमाः । दूह मानुषलोकेऽस्मिन् दौनान्धास्ते भवन्ति च ॥ ये त्यजन्ति स्कको भाया मूढाः पण्डितमानिनः । ते यान्ति नरकं घोरं तामिश्रं नात्र संशयः ॥ तत्र वर्षशतस्यान्ते दह मानुषतां गतः । दुष्कर्मा दुर्भगश्चैव दरिद्रः संप्रजायते ॥ जायते ग्रन्थिसंयुक्तः परभार्योपसेवकः । गद्गदोऽनतवादौ स्यात् मूकश्चैव गवानते ॥ अन्नं पुर्यषितं विप्रे दददै कुजतां व्रजेत् ।। मात्सर्यादपि जात्यन्धोद्वेषाच्च बधिरो भवेत् ॥ अदत्वा भक्ष्यमन्त्राति अनपत्यो भवेच्च सः" इति । गरुडपुराणे, “अवमत्य च ये यान्ति भगवत्कीर्तनं नराः । बाधिर्यमुपयान्न्याश ते वै जन्मनि जन्मनि । पश्यन्तो भगवद्वारं ताममास्तत्परिच्छदम् । अकृत्वा तत्प्रणामादि ये यान्ति पुरुषाधमाः ॥ जात्यन्धास्तेऽभिजायन्तेऽप्यङ्ग होनापरिग्रहाः ।। * दानहीना,-इति प्रा० । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy