________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पराशरमाधवः ।
[१२ १०।
कुदण्डाश्चपलालुधा मूर्खा निष्ठुरभाषिणः ।
धनहीना* भवन्येते देवब्रह्मखभचकाः” इति ॥ स्कान्दे रेवाखण्डे,
"पिता माता गुरुर्धाता अन्यो वा विकलेन्द्रियः । भवन्ति नादृता यैस्तु ते भवन्ति नराधमाः । दूह मानुषलोकेऽस्मिन् दौनान्धास्ते भवन्ति च ॥ ये त्यजन्ति स्कको भाया मूढाः पण्डितमानिनः । ते यान्ति नरकं घोरं तामिश्रं नात्र संशयः ॥ तत्र वर्षशतस्यान्ते दह मानुषतां गतः । दुष्कर्मा दुर्भगश्चैव दरिद्रः संप्रजायते ॥ जायते ग्रन्थिसंयुक्तः परभार्योपसेवकः । गद्गदोऽनतवादौ स्यात् मूकश्चैव गवानते ॥ अन्नं पुर्यषितं विप्रे दददै कुजतां व्रजेत् ।। मात्सर्यादपि जात्यन्धोद्वेषाच्च बधिरो भवेत् ॥
अदत्वा भक्ष्यमन्त्राति अनपत्यो भवेच्च सः" इति । गरुडपुराणे,
“अवमत्य च ये यान्ति भगवत्कीर्तनं नराः । बाधिर्यमुपयान्न्याश ते वै जन्मनि जन्मनि । पश्यन्तो भगवद्वारं ताममास्तत्परिच्छदम् । अकृत्वा तत्प्रणामादि ये यान्ति पुरुषाधमाः ॥ जात्यन्धास्तेऽभिजायन्तेऽप्यङ्ग होनापरिग्रहाः ।।
* दानहीना,-इति प्रा० ।
For Private And Personal Use Only