SearchBrowseAboutContactDonate
Page Preview
Page 509
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२ १० प्रायश्चित्तकाण्डम् । 86E पङ्गवः पादहीनाश्च कुष्ठिनो भुवि ये नराः ॥ विष्णुच्छाया ध्रुवं तैस्तु लहिता स्यात् न संशयः । तथाच भगवद्धवानश्छायामाक्रमते तु यः ॥ अरण्ये जायते पङ्गुः स वै रोगादिपौड़ितः” इति । विष्णुधर्मोत्तरेऽपि, "पिशुनः पूतिनासः स्यात् सूचकः पूतिवत्रकः । खल्वाटोमत्मरौ चैव नास्तिको वेदनिन्दकः ।। भूयएव समाप्नोति तथा नास्तिकतां द्विजः । पूर्णिकस्तैलिकश्चैव अन्धो भवति मानवः ॥ प्रतिकूलं गुरोर्यस्तु मोऽपस्मारौ च जायते । मिष्टाश्येको महाभाग, वातगुल्मौ प्रजापते ॥ भगभक्षस्तु कुण्डाशी दौर्घरोगौ च पौड़कः । गरुखामिदिजाकोशं वेदनिन्दां तथैवच ॥ श्रुत्वा भवति दुर्बुद्धिर्बधिरोमानवाधमः । देवदत्तेन दीपेन कृत्वा कर्म सुदुर्मतिः । जायते बुडुदाक्षोवा नेत्ररोगयुतोऽपिवा । तथैव दौनरूपश्च तेन पापेन कर्मणा ॥ हौनवर्णस्तथा लोके भवत्यत्यन्तदुर्मतिः । विरूपएव भवति तथाऽविक्रयविक्रयौ । * कृत्वा,-इति मु। । कम्माणि दुर्मतिः, इति मु० । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy