SearchBrowseAboutContactDonate
Page Preview
Page 510
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पराशरमाधवः। [१२ च। विनाऽपराधेन तथा कृत्वा पत्न्यधिवेदनम् । स राजामयमाप्नोति व्यवहारे तथैवच ॥ मृलकर्म तथा कृत्वा वशीकरणकारणात् । देव्यो भवति लोकेऽस्मिन् जगतो नात्र संशयः ॥ परिवेत्ता तथा लोके सर्वव्याधिसमन्त्रितः । अयाज्ययाजकश्चैव जायते वर्णसङ्करः ॥ वेदविक्रयिको मूर्खः कितवश्चैव जायते । नास्तिकस्तु दरिद्रः स्यात् सर्वकर्मविवर्जितः ॥ अतिमानप्रवृत्तस्तु जायते कुत्सिते कुले। श्वपाकपुल्कमादौनां कुत्सितानामचेतसाम् । कुलेषु तेऽभिजायन्ते गुरुवृद्धापवादका: । श्वभे तु मरणं लोके विषैः स्थावरजङ्गमैः । परेषां चेतसः लोगकारी भवति मानवः । क्षयौ ज्वरौ प्रमोहौ च गुल्मी दाही भगन्दरौ । रजखलान्यचण्डालपापिष्ठपतितैः सह ।। व्यवहारौ पुष्यवत्यां भुक्ता कुष्ठौ ज्वरी भवेत् ॥ अनपत्यो दरिद्रश्च विश्वस्तस्य विषप्रदः । निषिद्धवस्तुभोगेन मोहयेद्यः परान् पुमान् ।। परोपदिष्ट ज्ञानो वा भवेदुन्मत्तकोऽपिवा । ऋणं दत्वाऽधिकां वृद्धिं योग्रहातौह मानवः ।। * कारकाः, इति मु. । + अत्र, प्रानोति,-इति पाठो भवितुं युक्तः । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy