________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पराशरमाधवः।
[१२ च।
विनाऽपराधेन तथा कृत्वा पत्न्यधिवेदनम् । स राजामयमाप्नोति व्यवहारे तथैवच ॥ मृलकर्म तथा कृत्वा वशीकरणकारणात् । देव्यो भवति लोकेऽस्मिन् जगतो नात्र संशयः ॥ परिवेत्ता तथा लोके सर्वव्याधिसमन्त्रितः । अयाज्ययाजकश्चैव जायते वर्णसङ्करः ॥ वेदविक्रयिको मूर्खः कितवश्चैव जायते । नास्तिकस्तु दरिद्रः स्यात् सर्वकर्मविवर्जितः ॥ अतिमानप्रवृत्तस्तु जायते कुत्सिते कुले। श्वपाकपुल्कमादौनां कुत्सितानामचेतसाम् । कुलेषु तेऽभिजायन्ते गुरुवृद्धापवादका: । श्वभे तु मरणं लोके विषैः स्थावरजङ्गमैः । परेषां चेतसः लोगकारी भवति मानवः । क्षयौ ज्वरौ प्रमोहौ च गुल्मी दाही भगन्दरौ । रजखलान्यचण्डालपापिष्ठपतितैः सह ।। व्यवहारौ पुष्यवत्यां भुक्ता कुष्ठौ ज्वरी भवेत् ॥ अनपत्यो दरिद्रश्च विश्वस्तस्य विषप्रदः । निषिद्धवस्तुभोगेन मोहयेद्यः परान् पुमान् ।। परोपदिष्ट ज्ञानो वा भवेदुन्मत्तकोऽपिवा । ऋणं दत्वाऽधिकां वृद्धिं योग्रहातौह मानवः ।।
* कारकाः, इति मु. । + अत्र, प्रानोति,-इति पाठो भवितुं युक्तः ।
For Private And Personal Use Only