SearchBrowseAboutContactDonate
Page Preview
Page 511
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रायश्चित्तकाण्डम् । ५०१ म भूत्वा धनिनां वंशे प्रजेद्देशान्तरं ततः । वाणिज्यलाभस्तत्रापि नास्ति तस्य नरस्य वै ॥ प्रमुख्यमुख्यकारौ यः स ज्वरौ श्वासकामवान् । सर्वाङ्गरोगः पापात्मा द्वेष्टा मृतसमाङ्गभाक्”-दूति ॥ उमामहेश्वरसंवादे, "पृष्टानेन य प्रात्मानं पोषयन्ति नराधमाः । बालानां वीचमाणानामददन्नत्ति निस्पृहः ॥ न हुतं न तपस्तप्तमदत्तं किञ्च ब्राह्मणे । श्रात्मैव पोषितो येन तत्पापं कथयाम्यहम् ।। यत्र देशे त्वनावृष्टिर्यत्र वायुसमुद्भवः । तस्मिन् देशे क्षुधातच जायन्ते पापकर्मिण:"-दति ॥ पद्मपुराणे, “यस्तु विप्रत्वमुत्सृज्य क्षत्रधर्म निषेवते । ब्राह्मण्यात्म परिभ्रष्टः क्षत्रयोनौ प्रजायते ॥ वैण्यकर्मा च यो विप्रो लोभमोहव्यपाश्रयः । म दिजो वैश्यतामेति शूट्रकर्म करोति यः ॥ स्वधर्मप्रच्युतोविप्रः म हि शूद्रत्वमाप्नुयात् । क्षत्रियोवा महाबाहो वैश्यो वा धर्मचारिणौ ॥ खानि कर्माण्यपात्य शूद्रकर्म निषेवते । खस्थानाच्च परिभ्रष्टो जायते वर्णसङ्करः ।। ब्राह्मण: चत्रियो वैश्यः शूद्रो वा याति तादृशः । शूद्राबेनोदरस्थेन बियते यदि पुत्रक ॥ For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy