SearchBrowseAboutContactDonate
Page Preview
Page 507
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२०॥ प्रायश्चित्तकाण्डम् । १७ अधर्म धर्ममित्याहुर्य तु मोहवशं गताः । ते च कालहतोद्योगाः सम्भवन्तौह मानुषे । निहाँमानिर्वषट्कारास्ते भवन्ति नराधमाः" इति । स्कान्दे नागरखण्डम्, "प्राप्नुवन्ति कुदेशे च जन्म ये हेतुवादकाः । खामिद्रोहरता ये च कुक्कुटे जन्म चाप्नुयः ॥ अदत्वा ये तथाऽनन्ति पिटदेवद्विजातिषु । दुर्भिक्षे जनतापे च कुदेशे जन्म चाप्नुयुः ॥ ये च कुर्वन्ति दम्पत्योर्विवादं सानुरागयोः । विरूपा भ्रममाणश्च सर्वलोकविवर्जिताः* ॥ दरिद्रा जायया भ्रष्टा भवन्ति विगतायुषः । कन्यादाने च विघ्नं यो विक्रयं यः करोति वा॥ म कन्याः केवली सूते न पुत्र केवलं कचित् । जायन्ते ताश बन्धक्यो विधवा दुर्भगास्तथा"-इति ॥ प्रभासखण्डे, “यैर्न दत्तं नरैः किञ्चित्तेषां चिहं दरिद्रता । जायन्ते रोगिणोरौद्राहिंसाः कुञाश्च वामनाः ॥ श्रपुत्राः कलहाक्रान्ताः परदारोपसेवकाः । महाराजका कर्माण: कुचेलाः कुशरीरिणः ॥ * विगहिताः, इति मु० । + केवलाः, इति प्रा० । । वह्याराजिक,-इति मु। For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy