________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४८६
परापारमाधवः ।
[१२ १०।
भर्तुरर्थ हि या वित्तं विद्यमानं न यच्छति ॥ जीवितं वा वरारोहे, विष्ठायां जायते क्रिमिः ॥ क्रिमियोनिविनिर्मुना काष्ठकोटा भवेत्तु मा । न माधयन्ति कार्याणि प्रभूणां ये विचेतसः ॥
भूत्वा* वेतनभोकारो जायन्ते भूलता हि ते"-इति । वृद्धगौतमः,
"मौल्याइदोपदोष्टा च व्याघ्रो भवति मानवः । जम्बूको जायते जन्तुरननुज्ञातपाठकः ।
शूद्रात् पतति चण्डालो ब्रह्मद्रव्योपजीवकः" इति। याज्ञवल्क्योऽपि,
"परद्रव्याण्यभिध्यायंस्तथाऽनिष्टानि चिन्तयन् । वितथाभिनिवेशौ च जायतेऽग्यासु योनिषु ॥ पुरुषोऽन्तवादी च पिशानः पुरुषस्तथा । अनिबद्धप्रलापौ च मृगपक्षिषु जायते ॥ अदत्तादाननिरतः परदारोपसेवकः ।। हिंसकञ्चाविधानेन स्थावरेषु प्रजायते”-इति ॥ अथ नानानिषिद्धकर्मफलानि । उमामहेश्वरसंवादे,
"श्वपाकपुल्कमादौनां कुत्सितानामचेतसाम् । कुलेषु तेऽभिजायन्ते गुरुवृद्धावमानिनः ॥ गुरूणां जननुज्ञातो यो वेदाभ्यासमाचरेत् ।
स प्रयाति विहौनेषु जायते भुवि मानवः ॥ * भत्या,-इति मु.।
For Private And Personal Use Only