SearchBrowseAboutContactDonate
Page Preview
Page 506
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४८६ परापारमाधवः । [१२ १०। भर्तुरर्थ हि या वित्तं विद्यमानं न यच्छति ॥ जीवितं वा वरारोहे, विष्ठायां जायते क्रिमिः ॥ क्रिमियोनिविनिर्मुना काष्ठकोटा भवेत्तु मा । न माधयन्ति कार्याणि प्रभूणां ये विचेतसः ॥ भूत्वा* वेतनभोकारो जायन्ते भूलता हि ते"-इति । वृद्धगौतमः, "मौल्याइदोपदोष्टा च व्याघ्रो भवति मानवः । जम्बूको जायते जन्तुरननुज्ञातपाठकः । शूद्रात् पतति चण्डालो ब्रह्मद्रव्योपजीवकः" इति। याज्ञवल्क्योऽपि, "परद्रव्याण्यभिध्यायंस्तथाऽनिष्टानि चिन्तयन् । वितथाभिनिवेशौ च जायतेऽग्यासु योनिषु ॥ पुरुषोऽन्तवादी च पिशानः पुरुषस्तथा । अनिबद्धप्रलापौ च मृगपक्षिषु जायते ॥ अदत्तादाननिरतः परदारोपसेवकः ।। हिंसकञ्चाविधानेन स्थावरेषु प्रजायते”-इति ॥ अथ नानानिषिद्धकर्मफलानि । उमामहेश्वरसंवादे, "श्वपाकपुल्कमादौनां कुत्सितानामचेतसाम् । कुलेषु तेऽभिजायन्ते गुरुवृद्धावमानिनः ॥ गुरूणां जननुज्ञातो यो वेदाभ्यासमाचरेत् । स प्रयाति विहौनेषु जायते भुवि मानवः ॥ * भत्या,-इति मु.। For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy