SearchBrowseAboutContactDonate
Page Preview
Page 505
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १२ ब० ।] www. kobatirth.org प्रायवित्तकाण्डम् | Acharya Shri Kailassagarsuri Gyanmandir द्विवेकशफानाश्च विक्रयाज्जायते मृगः मत्स्योऽपि विट्क्रिमिश्चैव श्रवज्ञाकार्य्यधः क्रिमिः” - इति । वायुसंहितायाम्, - “खरो वे बहुयाचित्वात् काकोमन्त्रित भोजनात्' । अपरीचितभोजौ स्यात् वानरो विजने वने ॥ अविद्यां यः प्रयच्छेत वलोव भवेत्तु सः । नं पर्युषितं विप्रे दत्वा वे कुष्ठतां व्रजेत्” इति ॥ उमामहेश्वरसंवादे,— “श्रग्निहोचं भवेद्यस्य न कुर्य्यात् तस्य रक्षणम् । पर्व्वातिक्रमकारी तु म्मृगत्वं याति ब्राह्मणः ॥ वेदोपजीविकाः पापाः स्त्रोलोलाः सततं च ये । भवन्ति चेह काका: स्युचिरं विड्भुजएवच || पायसं वरं चैव हवींषि मधुराणि च । श्रदत्वा चाग्निविप्रेभ्यः प्राशनाद्भुजगोभवेत् ” - इति ॥ नारदपुराणे, - “भर्त्तुः सौख्येन या नारौ सौख्ययुक्ता न जायते । सा थेनी जायते राजन्, चौणि वर्षाणि पञ्च च । वाचा चाक्रोशिका या तु सन्निरुद्धा पतिं ड्रिया ॥ अकार्य्यं कारयेत्पापा वा नारी वस्गुरौ भवेत् । काकोनिमन्तिभोजनात्, - इति शा० । + कुलतां - इति मु० । + जाताः, इति मु० । For Private And Personal Use Only ४६५
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy