________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहारकाण्डम् ।
२८
२८९
अवमूत्रयतोमेढ़ पुरोषकरणे गुदम् ॥ केशेषु ग्रसतो हस्तौ छेदयेदविचारयन् । पादयोर्दाढिकायाञ्च ग्रीवायां वृषणेषु च ॥ महासनमभिप्रेमुरुत्कष्टस्यापकृष्टजः ।
कठ्यां कताको निर्वास्यः स्फिचौ वाऽस्य निकन्तयेत्” इति। अङ्गच्छेदनादौ विशेषमाह कात्यायनः,
“देहेन्द्रियविनाशे तु यदा दण्डं प्रकल्पयेत् ।
तदा तुष्टिकरं देयं समुत्थानश्च पण्डितैः” इति ॥ दृष्टिकरं प्रणतष्टिकरम्। समुत्थानं व्रणरोपणम् । तबिमितकश्च व्ययो व्रणगुरुत्वानुसारेण पण्डितैरौषधार्थं व्ययार्थं च कल्पितमानं व्रणारोपणं देयम् ।
_ "समुत्थानं व्ययं चासो दद्यादाव्रणरोपणम्” इति तेनैवोक्तत्वात् । वृहस्पतिरपि,
"अङ्गावपौडने चैव छेदने भेदने तथा ।
समुत्थानव्ययं दाप्यः कलहापहतञ्च यत्" इति ॥ याज्ञवल्क्योऽपि,
“कलहापहतं देयं दण्डश्च द्विगुणस्तथा । दुःखमुत्पादयेद्यस्तु स समुत्थानकं व्ययम् ॥
दाण्योदण्डच्च यो यस्मिन् कलहे समुदाहृतः” इति । ग्राम्यपश्रुपौड़ायां दण्डमाह विष्णुः । “ग्राम्यपशुधाते कार्षापणं दण्ड्यः। पशुखामिने तु तन्मल्यं दद्यात्” इति। मूल्य दानन्तु मृतपशुविषयम् । मरणाभावे तु समुत्थानव्ययं दद्यात् । तथाच
For Private And Personal Use Only