SearchBrowseAboutContactDonate
Page Preview
Page 844
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra २८८ www. kobatirth.org पराशर माधवः । Acharya Shri Kailassagarsuri Gyanmandir छेदने चोत्तमोदण्डो भेदने मध्यमो भृगुः ॥ मनुष्याणां पशूनाञ्च दुःखाय महते मति । यथा यथा भवेद्दुःखं दण्डं कुर्य्यात्तथा तथा " - - इति प्रातिलोम्येन प्रहारे दण्डमाह याज्ञवल्क्यः, --- “विप्रपौड़ाकर बेद्यमङ्गमब्राह्मणम्य तु । ". उद्भूर्णे प्रथमोदण्डः संस्पर्शे तु तदर्धकः " - इति ॥ ब्राह्मणपौड़ाकरमब्राह्मणस्य चचियादेरङ्ग करचरणादिकं छेत्तव्यम् । ब्राह्मणग्रहणमुत्तमवर्णोपलक्षणार्थम् । श्रतएव मनुः, - "येन केनचिदङ्गेन हिंस्याच्छ्रेयांममन्त्यजः । छेत्तव्यं तत्तदेवास्य तन्मनोरनुशासनम् ” – इति ॥ उद्गर्णे वधार्थमुद्यते शस्त्रादिके प्रथममा हमोवेदितव्यः । शूद्रस्य तत्रापि छेदनमेव हस्तादेः । तदाह मनुः, - "पाणिमुद्यम्य दण्डं वा पाणिच्छेदनमर्हति " इति । उद्गूरणार्थं शस्त्रादिसंस्पर्शे प्रथमसाहसादर्घदण्डो वेदितव्यः । भस्मादिस्पर्शने पुनः चत्रियवैश्ययोः प्रातिलोम्यापत्रादेषु दिगु गोदमः । For Private And Personal Use Only "वर्णानामानुलोम्येन तस्मादधर्द्धहानित: " इति वाक्पारुय्योक्तन्यायेन दण्डः कल्पनीयः । कात्यायनः, “वाक्पारुष्ये यथैवोक्रः प्रतिलोमानुलोमतः । तथैव दण्डपारुष्ये पात्योदण्डो यथाक्रमम्" इति ॥ तत्रापि शूद्रविषये विशेषमाह मनुः, - "श्रवनिष्ठीवतोदपीत् द्वावोष्ठौ केदयेनृपः ।
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy