________________
Shri Mahavir Jain Aradhana Kendra
२८८
www. kobatirth.org
पराशर माधवः ।
Acharya Shri Kailassagarsuri Gyanmandir
छेदने चोत्तमोदण्डो भेदने मध्यमो भृगुः ॥ मनुष्याणां पशूनाञ्च दुःखाय महते मति । यथा यथा भवेद्दुःखं दण्डं कुर्य्यात्तथा तथा " - - इति प्रातिलोम्येन प्रहारे दण्डमाह याज्ञवल्क्यः,
---
“विप्रपौड़ाकर बेद्यमङ्गमब्राह्मणम्य तु ।
".
उद्भूर्णे प्रथमोदण्डः संस्पर्शे तु तदर्धकः " - इति ॥ ब्राह्मणपौड़ाकरमब्राह्मणस्य चचियादेरङ्ग करचरणादिकं छेत्तव्यम् । ब्राह्मणग्रहणमुत्तमवर्णोपलक्षणार्थम् । श्रतएव मनुः, - "येन केनचिदङ्गेन हिंस्याच्छ्रेयांममन्त्यजः ।
छेत्तव्यं तत्तदेवास्य तन्मनोरनुशासनम् ” – इति ॥
उद्गर्णे वधार्थमुद्यते शस्त्रादिके प्रथममा हमोवेदितव्यः । शूद्रस्य तत्रापि छेदनमेव हस्तादेः । तदाह मनुः, -
"पाणिमुद्यम्य दण्डं वा पाणिच्छेदनमर्हति " इति । उद्गूरणार्थं शस्त्रादिसंस्पर्शे प्रथमसाहसादर्घदण्डो वेदितव्यः । भस्मादिस्पर्शने पुनः चत्रियवैश्ययोः प्रातिलोम्यापत्रादेषु दिगु गोदमः ।
For Private And Personal Use Only
"वर्णानामानुलोम्येन तस्मादधर्द्धहानित: "
इति वाक्पारुय्योक्तन्यायेन दण्डः कल्पनीयः । कात्यायनः, “वाक्पारुष्ये यथैवोक्रः प्रतिलोमानुलोमतः ।
तथैव दण्डपारुष्ये पात्योदण्डो यथाक्रमम्" इति ॥
तत्रापि शूद्रविषये विशेषमाह मनुः, - "श्रवनिष्ठीवतोदपीत् द्वावोष्ठौ केदयेनृपः ।