________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
व्यवहारकाण्डम् ।
त्वगादिभेदे दण्डमाह मनुः, -
Acharya Shri Kailassagarsuri Gyanmandir
"वग्भेदकः शतं दण्ड्यो लोहितस्य च दर्शकः ।
२८७
मांसच्छेदे शतं निष्कान् * प्रवास्यस्त्वस्थिभेदकः " - इति ॥
पादाद्याकर्षणादौ याज्ञवल्क्यः,—
"पादकेशादिषु कराकर्षले तु पणान् दश ।
पिण्डाकर्षांकावेष्टपादाभ्यासे शतं दमः ॥
करपाददन्तभङ्गे छेदने कर्णनासयोः । मध्योदण्डो व्रणोद्भेदे मृतकल्पहते तथा || चेष्टा भोजनवाक्रोधे नेत्रादिप्रतिभेदने । ग्रीवादिणभङ्गे च दण्डोमध्यमसाहसः ॥
एकं नतां बहनाञ्च यथोद्विगुणोदमः " - इति ॥ श्रवमत्य केशं गृहीत्वा योझटित्याकर्षति, सौ दशपणं दण्ड्यः स्यात् । यः पुनरंशुकेनावेच्य गाढ़मापौद्याय्य पादेन घटयति, असौ शतपणान् दण्ड्यः । करपाददन्तानां प्रत्येकम्भङ्गे कर्णनासिकयोश्च छेदने मृतकल्पहते च मध्यमसाहसो दण्डः । गमनभोजनभाषणनिरोधे नेत्रप्रतिभेदने ग्रौवाहस्तव्रणभङ्गे मध्यमसाहस्रोदण्डः । मिलित्वेकस्याङ्गभङ्गं कुर्वतां बहूनां एकस्यापराधे यो दण्डउक्तः, तत्र तस्मात् द्विगुणोदण्डः प्रत्येकं वेदितव्य इत्यर्थः । कात्यायनोऽपि -
For Private And Personal Use Only
“कर्णोष्ठघ्राणपादादिजिहानामाकरस्य च ।
* मांसभेदे शतं निष्कान्, - इति का० । मांसभेत्ता तु वसिष्कान्, - इति ग्रन्थान्तरष्टतः पाठः ।