SearchBrowseAboutContactDonate
Page Preview
Page 842
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पराशरमाधवः । अमेध्य* पार्णिदेशादि स्पर्शने द्विगुणस्ततः ॥ समेष्वेव परस्त्रीषु द्विगुण: चोत्तमेषु च । होनेव्वर्द्धदमोमोहमदादिभिरदण्डनम्” इति ॥ अमेयशब्देन भनखकर्ण दिदूषिकाशुक्रोच्छिष्टादिकं गृह्यते । पुरोषादिस्पर्श कात्यायनः, "छर्दिभूत्रपुरोषाधैः पादादौ च चतुर्गुणः । षड्गुणः कायमध्ये तु मूर्ध्नि त्वष्टगुणः स्मृतः” इति ॥ श्रादिशब्देन वसायुक्तज्ञाना। ग्टह्यन्ते । ताड़नार्थं हस्तोद्यमने ताड़ने च दण्डमाह मएव, “उद्भरणे तु हस्तस्य कार्यों द्वादशकोदमः । सएव द्विगुणः प्रोकः ताड़नेषु मजातिषु"-इति ।। याज्ञवल्क्योऽपि, "उद्भरणे हस्तपादे दशविंशतिकः क्रमात् । परस्परन्तु सर्वेषां शस्त्रे मध्यमसाहसम्” इति ।। हस्ते पादे वा ताड़नार्थमुद्यते सति यथाकमं दविंशतिपणको दमौ। परस्परमवधार्थी शस्त्रे उद्यते मति सर्वेषां वर्णानां मध्यममाहसोदण्ड इत्यर्थः । काष्ठादिभिस्ताड़ने मएव, "गोणितेन विना दुःखं कुर्वन् काष्ठादिभित्ररः । द्वात्रिंशतं पणान् दाप्योद्विगुणं दर्शनेऽसृजः” इति ॥ * समे च,-इति शा। । दाक्षिनिछात,-इति का० । त्यमेव पाठः सर्वत्र । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy