________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पराशरमाधवः ।
अमेध्य* पार्णिदेशादि स्पर्शने द्विगुणस्ततः ॥ समेष्वेव परस्त्रीषु द्विगुण: चोत्तमेषु च ।
होनेव्वर्द्धदमोमोहमदादिभिरदण्डनम्” इति ॥ अमेयशब्देन भनखकर्ण दिदूषिकाशुक्रोच्छिष्टादिकं गृह्यते । पुरोषादिस्पर्श कात्यायनः,
"छर्दिभूत्रपुरोषाधैः पादादौ च चतुर्गुणः । षड्गुणः कायमध्ये तु मूर्ध्नि त्वष्टगुणः स्मृतः” इति ॥ श्रादिशब्देन वसायुक्तज्ञाना। ग्टह्यन्ते । ताड़नार्थं हस्तोद्यमने ताड़ने च दण्डमाह मएव,
“उद्भरणे तु हस्तस्य कार्यों द्वादशकोदमः ।
सएव द्विगुणः प्रोकः ताड़नेषु मजातिषु"-इति ।। याज्ञवल्क्योऽपि,
"उद्भरणे हस्तपादे दशविंशतिकः क्रमात् । परस्परन्तु सर्वेषां शस्त्रे मध्यमसाहसम्” इति ।। हस्ते पादे वा ताड़नार्थमुद्यते सति यथाकमं दविंशतिपणको दमौ। परस्परमवधार्थी शस्त्रे उद्यते मति सर्वेषां वर्णानां मध्यममाहसोदण्ड इत्यर्थः । काष्ठादिभिस्ताड़ने मएव,
"गोणितेन विना दुःखं कुर्वन् काष्ठादिभित्ररः । द्वात्रिंशतं पणान् दाप्योद्विगुणं दर्शनेऽसृजः” इति ॥
* समे च,-इति शा। । दाक्षिनिछात,-इति का० ।
त्यमेव पाठः सर्वत्र ।
For Private And Personal Use Only