SearchBrowseAboutContactDonate
Page Preview
Page 841
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org माह याज्ञवल्क्यः, - व्यवहार काण्डम् । एव विनयं कुर्य्याच तद्विनयभाक् नृपः ॥ मलाह्येते मनुष्याणां धनमेषां मलात्मकम् । अतस्तान् घातयेद्राजा नार्थदण्डेन दण्डयेत्” - इति ॥ यस्तु पश्चात् प्रवृत्तस्यापराधाभवो वृहस्पतिना दर्शितः, - “श्रकृष्टस्तु समाक्रोशन् ताड़ितः प्रतिताडयन् ! earsuराधिनं * चैव नापराधी भवेन्नरः " - इति । योऽपि पश्चात् प्रवृत्तस्य दण्डः कात्यायनेन दर्शितः, - “श्रभीषणेन दण्डेन प्रहरेद् यस्तु मानवः । पूर्वं वा पौड़ितो वाऽथ स दण्ड्यः परिकीर्त्तितः " - इति ॥ वोऽपि पूर्वप्रवृत्तदण्डादन्यदण्डार्थः । दण्डपारुय्य संख्याकारण و Acharya Shri Kailassagarsuri Gyanmandir “श्रसाचिकहते चिहेर्युक्रिभियागमेन च । द्रष्टव्यो व्यवहारस्तु कूटचिहतो भयात् " - इति ॥ यदा कश्चिद्रस्यनेनाहं ताड़ित इति राज्ञे निवेदयति । तदा चिः तद्वाजगतश्रमादिभिः कारणप्रयोजनपर्यालोचनरूपाभिर्य " क्रिभिः, श्रागमेन जनप्रवादेन च शब्दाद्दिव्येन च, कूटचिह्नकरणसम्भावनाभयात् परौचा कार्येत्यर्थः । राजशासनद्रव्यविशेषेण दण्ड विशेषमाह सएव, - “न्यूने पङ्करजःस्पर्शे दण्डोदशपर्णः स्मृतः । * छत्वाऽऽततायिनं, - इति ग्रन्थान्तरष्टतः पाठः । + भस्मयङ्करः स्पर्शे, - इति का० । २८५ For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy