________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८g
पराशरमाधवः।
होनमध्योत्तमानान्तु द्रयाणामनतिक्रमात् ।
चौण्येव साहसान्याहुस्तत्र कण्टकशोधनम्" इति । निःशङ्कपातः निःशङ्कप्रहरणम्। त्रौण्येव माहमानि माहसौकतानि दण्डपारुष्याणौत्यर्थः । दण्डपारुष्ये पञ्चप्रकाराविधयस्तेनैवोकाः,
"विधिः पञ्चविधस्वतः एतयोरुभयोरपि । पारुष्ये मति संरम्भादुत्पन्ने चुभयोर्दयोः ॥ म मान्यते यः हमते दण्डभाग्योऽतिवर्त्तते । पूर्वमाक्षारयेद्यस्तु नियतं स्यात्म दोषभाक् ॥ पश्चाद्यस्मोऽप्यसत्कारी पूर्वत विनयो गुरुः । दयोरापन्नयोस्तुल्यमनुवध्नाति योऽधिकम् ॥ म तयोर्दण्डमानोति पूर्वावा पदि वोत्तरः । पारुष्यदोषावृतयोः युगपत्प्रवृत्तयोः । विशेषश्चेन्न लक्ष्येत विनयः स्यात् समस्तयोः । श्वपाकषण्डपाषण्डव्यङ्गेषु बधिरेषु च ॥ हस्तिपत्रात्यदारेषु गुर्वाचार्यान्तिकेषु च । मर्यादाऽतिक्रमे सद्यो घातएवानुशासनम् ॥
यमेव व्यतिरेकेरबेते? मन्तं जनं नषु । * श्वपाकपशु घण्डालवेश्यावधकत्तिघु,-इति ग्रन्थान्तरमः पाठः । + दासेषु,-इति ग्रन्थान्तर तः पाठः । + गुर्वाचार्यान्त केषु च,-इति का० । गुवाचार्यातिगेघु च,-इति ग्रन्थान्तरे।
यतिवतरन्ने,-इति ग्रन्थान्तरतः पाठः ।
For Private And Personal Use Only