SearchBrowseAboutContactDonate
Page Preview
Page 840
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २८g पराशरमाधवः। होनमध्योत्तमानान्तु द्रयाणामनतिक्रमात् । चौण्येव साहसान्याहुस्तत्र कण्टकशोधनम्" इति । निःशङ्कपातः निःशङ्कप्रहरणम्। त्रौण्येव माहमानि माहसौकतानि दण्डपारुष्याणौत्यर्थः । दण्डपारुष्ये पञ्चप्रकाराविधयस्तेनैवोकाः, "विधिः पञ्चविधस्वतः एतयोरुभयोरपि । पारुष्ये मति संरम्भादुत्पन्ने चुभयोर्दयोः ॥ म मान्यते यः हमते दण्डभाग्योऽतिवर्त्तते । पूर्वमाक्षारयेद्यस्तु नियतं स्यात्म दोषभाक् ॥ पश्चाद्यस्मोऽप्यसत्कारी पूर्वत विनयो गुरुः । दयोरापन्नयोस्तुल्यमनुवध्नाति योऽधिकम् ॥ म तयोर्दण्डमानोति पूर्वावा पदि वोत्तरः । पारुष्यदोषावृतयोः युगपत्प्रवृत्तयोः । विशेषश्चेन्न लक्ष्येत विनयः स्यात् समस्तयोः । श्वपाकषण्डपाषण्डव्यङ्गेषु बधिरेषु च ॥ हस्तिपत्रात्यदारेषु गुर्वाचार्यान्तिकेषु च । मर्यादाऽतिक्रमे सद्यो घातएवानुशासनम् ॥ यमेव व्यतिरेकेरबेते? मन्तं जनं नषु । * श्वपाकपशु घण्डालवेश्यावधकत्तिघु,-इति ग्रन्थान्तरमः पाठः । + दासेषु,-इति ग्रन्थान्तर तः पाठः । + गुर्वाचार्यान्त केषु च,-इति का० । गुवाचार्यातिगेघु च,-इति ग्रन्थान्तरे। यतिवतरन्ने,-इति ग्रन्थान्तरतः पाठः । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy