SearchBrowseAboutContactDonate
Page Preview
Page 839
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org व्यवहार काण्डम् । २०३ खिलोपचारः खिल्लभञ्जनार्थोव्ययः । तस्येयत्ताऽवधारणार्थं वि चारं तस्याह सएव, - " संवत्सरेणार्धखिलं खिलं स्वाद्वत्सरैस्त्रिभिः । Acharya Shri Kailassagarsuri Gyanmandir पञ्चवर्षावसन्नन्तु क्षेत्रं स्याट्टवौसमम्” – इति ॥ यदा पुनः खिलोपचारं खामौ न ददाति, तदाऽप्याह कात्यायनः, - "अशक्तितो न दद्याच्चेत् खिलार्थे यः कृतोव्ययः । तदष्टभागहीनन्तु कर्षकः फलमाप्नुयात् ॥ वर्षानष्टौ स भोक्ता स्यात् परतः स्वामिने तु तत् ” - इति । इति मौमाविवादनिर्णयः समाप्तः । अथ दण्डपारुष्यम् । तत्खरूपं नारदेनोक्तम्, “परगात्रेष्वभिद्रोहो हस्तपादायुधादिभिः । भस्मादिभिश्चोपघातेो दण्डपारुय्यमुच्यते " - इति ॥ परगात्रेषु स्थावरजङ्गमादेरनेकद्रव्येषु । हस्तपादायुधादिभिरि त्यादिग्रहणाद्ग्रावादिभिः । द्रोहोहिंसनम् । तथा भस्माभिः भस्मरजःपङ्कपुरीषाद्यैः । उपघातः संस्पर्शरूपं मनोदःखोत्पादनम् । तदुभयं दण्डपारुय्यम् । तस्य त्रैविध्यमाह सएव - " तस्यापि दृष्टं त्रैविध्यं हौनमध्योत्तमक्रमात् श्रवगूरण निःशङ्गपातनचतदर्शने ॥ For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy