________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
व्यवहार काण्डम् ।
२०३
खिलोपचारः खिल्लभञ्जनार्थोव्ययः । तस्येयत्ताऽवधारणार्थं वि
चारं तस्याह सएव, -
" संवत्सरेणार्धखिलं खिलं स्वाद्वत्सरैस्त्रिभिः ।
Acharya Shri Kailassagarsuri Gyanmandir
पञ्चवर्षावसन्नन्तु क्षेत्रं स्याट्टवौसमम्” – इति ॥
यदा पुनः खिलोपचारं खामौ न ददाति, तदाऽप्याह
कात्यायनः, -
"अशक्तितो न दद्याच्चेत् खिलार्थे यः कृतोव्ययः । तदष्टभागहीनन्तु कर्षकः फलमाप्नुयात् ॥
वर्षानष्टौ स भोक्ता स्यात् परतः स्वामिने तु तत् ” - इति ।
इति मौमाविवादनिर्णयः समाप्तः ।
अथ दण्डपारुष्यम् ।
तत्खरूपं नारदेनोक्तम्,
“परगात्रेष्वभिद्रोहो हस्तपादायुधादिभिः । भस्मादिभिश्चोपघातेो दण्डपारुय्यमुच्यते " - इति ॥
परगात्रेषु स्थावरजङ्गमादेरनेकद्रव्येषु । हस्तपादायुधादिभिरि त्यादिग्रहणाद्ग्रावादिभिः । द्रोहोहिंसनम् । तथा भस्माभिः भस्मरजःपङ्कपुरीषाद्यैः । उपघातः संस्पर्शरूपं मनोदःखोत्पादनम् । तदुभयं दण्डपारुय्यम् । तस्य त्रैविध्यमाह सएव -
" तस्यापि दृष्टं त्रैविध्यं हौनमध्योत्तमक्रमात् श्रवगूरण निःशङ्गपातनचतदर्शने ॥
For Private And Personal Use Only