SearchBrowseAboutContactDonate
Page Preview
Page 838
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परागरमाधन । क्षेत्रवामिपार्श्व क्षेत्रमिदमहं कर्षामौदमङ्गीकृत्य पश्चादयौन कर्षति, अन्येन वा न कर्षयति, तं प्रत्याह याज्ञवल्क्यः, "फालाहतमपि क्षेत्रं यो न कुर्यात्र कारयेत् । म प्रदाप्योऽकष्टशदं क्षेत्रमन्येन कारयेत्”-इति॥ यद्यपि फलाहतं ईषफलेन विदारितं न सस्यबीजावापा, तथाप्याकृष्टक्षेत्रस्य फलं यावद्यत्रोत्पत्त्यर्थं मामन्तादिकल्पितं तावदमौ स्वामिने दापनीयः । तच्च क्षेत्र पूर्वकर्षकादौ विधाय तत्कारयेत् । सहस्पतिरपि, "क्षेत्रं ग्टहीत्वा यः कश्चित् न कुन्नि च कारयेत् । स्वामिने म भदं दाप्यो राजे दण्डञ्च तत्समम्”-इति ॥ स्वामिने कियान् प्रदोदेय इत्यपेक्षिते मएवाह, "चिरावसन्ने दशमं कृष्यमागो तथाऽष्टमम् । सुसंस्कृतेषु षष्ठं स्यात् परिकल्प्य यथाविधि" इति ॥ चिरावमन्ने चिरकालमकृष्ट क्षेत्रे कर्षामौ ति खौलत्योपेक्षिते, यावत् फलमनुपेक्षिते लभ्यते तम्य दशमम्भागन्दाप्यः । सुसंस्कृते क्षेत्रे उपेक्षिते षष्ठं भागं दाण्य इत्यर्थः । अमक्रप्रेतनष्टक्षेत्रविषये नारदः, "अमनप्रेतनष्टेषु क्षेत्रिकेषु निवापितः । क्षेत्रञ्चेद्विवषेत् कश्चिदनर्हति च तत्फलम् ॥ कृय्यमाणेषु क्षेत्रेषु क्षेत्रिकः पुनराव्रजेत् । खिन्नोपचारं तत्मयं दत्वा क्षेत्रमवाप्नुयात्”–दति ॥ * कश्चिदनुकुर्चीत,-इति का | कश्चिदमवीत स,-इति ग्रस्थान्तरधमपाठम्त समीचीनः । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy