________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहारकाण्डम् ।
२८९
सेतुथ दिविधः । तथाच सएवाह,
"मेतस्तु विविधो ज्ञेयः खेयो बध्यस्तथैवच ।
तोयप्रवर्त्तनात् खेयो बध्यः स्यात्तनिवर्त्तनात्"-इति । सेवा दिसंस्कारविषये नारदः,
"पूर्वप्रवृत्तमुच्छिन्नं न पृष्ट्वा स्वामिनन्तु यः । सेतुं प्रवर्तयेत् कश्चिन्न म तत्फलभाग्भवेत् ॥ मृते तु स्वामिनि पुनस्तदंश्ये वाऽपि मानवे ।
राजानमामन्य ततः कुर्यात् सेतुप्रवर्त्तनम्” इति । क्षेत्रवामिनमनभ्युपगम्य तदभावे राजानं वा सेत्वादिप्रवर्त्तने याज्ञवल्क्यः,
"स्वामिने योऽनिवेद्यैव क्षेत्रे सेतुं प्रवर्तयेत् ।
उत्पन्ने स्वामिनो भोगः तदभावे महीपतेः" इति ॥ प्रार्थनयाऽर्थदानेन वा लब्धानुज्ञः मन्नेव परक्षेत्र सेतुं प्रवर्त्तयेदित्यस्य तात्पर्यम् । न तु सेतुप्रवर्त्तकस्य पालनाकृषिनिषेधे तात्पर्य्यम् । तस्याप्रमकत्वात् । अथ वा, दृष्टलाभफलभोक्तत्वनिषेधे तात्पर्य्यमस्तु । कात्यायनोऽपि,
"अखाम्यनुमतेनैव संस्कारं कुरुते तु यः । ग्रहोद्यानतड़ागानां संस्कती लभते न तु ॥ व्ययं* स्वामिनि चायाते न निवेद्य नपे यदि। अथावेद्य प्रयुक्तस्तु तद्गतं लभते व्ययम्” इति ॥
* देयं,-इति ग्रन्थान्तर तः पाठ।
36
For Private And Personal Use Only