________________
Shri Mahavir Jain Aradhana Kendra
૪૫
www. kobatirth.org
पराशर माधयः ।
अचं यमः,
Acharya Shri Kailassagarsuri Gyanmandir
“सहज्जवास्तवामीयं शिवसङ्कल्पमेव वा । अपहृत्य सुवर्णं वा चणाद्भवति निर्मल:" - इति ।
याज्ञवल्क्यः,
"ब्राह्मणस्वर्णहारी तु रुद्रजापी जले स्थितः " - इति । जपचेकादशकृत्वः कार्यः । तदाह त्रिः-
"एकादशगुणान् वाऽपि रुद्रानावत्त्यै धर्मवित् । महापापैरपि स्पृष्टो मुच्यते नात्र संशयः " - इति ॥ गुरुतल्पे याज्ञवल्क्यः,
"सहस्रशीर्षजापौ तु मुच्यते गुरुतल्पगः ।
गौया कर्मणोऽस्यान्ते पृथगेभिः पयस्विनी” इति ॥ यमोऽपि । “अथ गुरुतल्पगमनं कृत्वाऽघमर्षणमन्तर्जले चिराव तदेतस्मात् पापात् पूतो भवति" - इति । मनुरपि - “हविष्यन्तीयमभ्यस्य न तमंह इतीति च ।
[१२ ० ।
जम्ला च पौरुषं सूत्रं मुच्यते गुरुतल्पगः” – इति ॥ संसर्गे येन यह संसगं करोति, तदीयमेव प्रायश्चित्तं कुर्य्यात् । " स तस्यैव व्रतं कुर्य्यात् ” - इति पूर्व्वमेवोक्तत्वात् ।
श्रथोपपातकरहस्यप्रायश्चित्तानि ।
“दशप्रणवसंयुक्तैः प्राणायामैश्चतुः शतैः ।
मुच्यते ब्रह्महत्यायाः किं पुनः शेषपातकैः " - इति ।
याज्ञबल्क्योऽपि -
“प्राणायामशतं कां सर्व्वपापापनुत्तये ।
For Private And Personal Use Only