SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ૪૫ www. kobatirth.org पराशर माधयः । अचं यमः, Acharya Shri Kailassagarsuri Gyanmandir “सहज्जवास्तवामीयं शिवसङ्कल्पमेव वा । अपहृत्य सुवर्णं वा चणाद्भवति निर्मल:" - इति । याज्ञवल्क्यः, "ब्राह्मणस्वर्णहारी तु रुद्रजापी जले स्थितः " - इति । जपचेकादशकृत्वः कार्यः । तदाह त्रिः- "एकादशगुणान् वाऽपि रुद्रानावत्त्यै धर्मवित् । महापापैरपि स्पृष्टो मुच्यते नात्र संशयः " - इति ॥ गुरुतल्पे याज्ञवल्क्यः, "सहस्रशीर्षजापौ तु मुच्यते गुरुतल्पगः । गौया कर्मणोऽस्यान्ते पृथगेभिः पयस्विनी” इति ॥ यमोऽपि । “अथ गुरुतल्पगमनं कृत्वाऽघमर्षणमन्तर्जले चिराव तदेतस्मात् पापात् पूतो भवति" - इति । मनुरपि - “हविष्यन्तीयमभ्यस्य न तमंह इतीति च । [१२ ० । जम्ला च पौरुषं सूत्रं मुच्यते गुरुतल्पगः” – इति ॥ संसर्गे येन यह संसगं करोति, तदीयमेव प्रायश्चित्तं कुर्य्यात् । " स तस्यैव व्रतं कुर्य्यात् ” - इति पूर्व्वमेवोक्तत्वात् । श्रथोपपातकरहस्यप्रायश्चित्तानि । “दशप्रणवसंयुक्तैः प्राणायामैश्चतुः शतैः । मुच्यते ब्रह्महत्यायाः किं पुनः शेषपातकैः " - इति । याज्ञबल्क्योऽपि - “प्राणायामशतं कां सर्व्वपापापनुत्तये । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy