SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२.। प्रायश्चित्तकाण्डम् । मनुः, "कौम जपित्वाऽपैत्येनो वामिष्ठञ्चेत्यूचं प्रति । माहित्रं शुद्धवत्यश्च सुरापोऽपि विशुद्ध्यति । मन्त्रैः गाकलहोमौयैरब्दं हुत्वा तं द्विजः ।। सुगुर्वष्यपहन्येनो जवा वा नमदित्यूचम् । महापातकसंयुक्तोऽनुगच्छेद्गाः समाहितः । अभ्यस्थाब्दं पावमानौर्भेक्षाहारोविशुद्ध्यति" इति ॥ वसिष्ठः, "सुरां पीत्वाऽमु निर्मज्य त्रिः पठेदघमर्षणम् । यथाऽश्वमेधावभ्यस्तादृशं मनुरब्रवीत्" इति । अत्र ज्ञानाज्ञानाभ्यासानभ्यासैर्व्यवस्था द्रष्टव्या । सुवर्णस्तेये भातातपः, "मद्यं पौत्वा गुरुदारांश्च गत्वा स्तेयं कृत्वा ब्रह्महत्यां च कृत्वा । भस्मच्छन्नोभस्मशय्याशयनो रुद्राध्यायो मुच्यते सर्वपापैः” इति। यमः। “ब्राह्मण: सुवर्णस्तेयं कृत्वा हिरण्यं मालायां प्रतिप्यासु घातो यौवामात्रमुदकं हिरण्यवर्णभिश्चतसृभिरात्मानमभ्युक्ष्य चौन् प्राणायामान् कृत्वा तदेतस्मात्यापात् पूतो भवति" इति । ब्रहस्पतिः, * मन इत्युचम्, इति मु०। For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy