________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२.।
प्रायश्चित्तकाण्डम् ।
मनुः,
"कौम जपित्वाऽपैत्येनो वामिष्ठञ्चेत्यूचं प्रति । माहित्रं शुद्धवत्यश्च सुरापोऽपि विशुद्ध्यति । मन्त्रैः गाकलहोमौयैरब्दं हुत्वा तं द्विजः ।। सुगुर्वष्यपहन्येनो जवा वा नमदित्यूचम् । महापातकसंयुक्तोऽनुगच्छेद्गाः समाहितः ।
अभ्यस्थाब्दं पावमानौर्भेक्षाहारोविशुद्ध्यति" इति ॥ वसिष्ठः,
"सुरां पीत्वाऽमु निर्मज्य त्रिः पठेदघमर्षणम् ।
यथाऽश्वमेधावभ्यस्तादृशं मनुरब्रवीत्" इति । अत्र ज्ञानाज्ञानाभ्यासानभ्यासैर्व्यवस्था द्रष्टव्या । सुवर्णस्तेये भातातपः,
"मद्यं पौत्वा गुरुदारांश्च गत्वा स्तेयं कृत्वा ब्रह्महत्यां च कृत्वा । भस्मच्छन्नोभस्मशय्याशयनो
रुद्राध्यायो मुच्यते सर्वपापैः” इति। यमः। “ब्राह्मण: सुवर्णस्तेयं कृत्वा हिरण्यं मालायां प्रतिप्यासु घातो यौवामात्रमुदकं हिरण्यवर्णभिश्चतसृभिरात्मानमभ्युक्ष्य चौन् प्राणायामान् कृत्वा तदेतस्मात्यापात् पूतो भवति" इति । ब्रहस्पतिः,
* मन इत्युचम्, इति मु०।
For Private And Personal Use Only