________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
82
परावरमाधवः।
8
. ।
खयमेव पुनरुद्हेत् । अयमेव न्यायो ज्येष्ठकनिष्ठयोराधानव्युत्क्रमे भगिन्योर्विवाहव्युत्क्रमे चानुसन्धेयः। श्रतएव गौतमः । “परिवित्तिपरिवेत्तृपOहितपर्याधातादिधिषु दिधिषुपतीनां संवत्सरं प्राकृतं ब्रह्मचर्यम्" इति। अग्रेदिधिषुपत्यादौ विशेषो वमिठेनोक्तः। “अग्रेदिधिषुपतिः कृच्छं द्वादशरात्रञ्चरित्वा निविणेत ताञ्चैवापयच्छेत दिधिषुपतिः कृच्छातिकृच्छ्रो चरित्वा तस्मै दत्वा पुनर्निविशेत" इति । अग्रेदिधिष्वादेर्लक्षणं देवलेनोक्रम्,
"ज्येष्ठायां यद्यनूढ़ायां कन्यायामृह्यतेऽनुजा ।
मा चायेदिधिषुर्जया पूर्वा तु दिधिषुः स्मृता"-इति । तत्रादिधिषुपनिदशराब कृच्छं प्राजापत्यं चरित्या ज्येष्ठायां पश्चादन्येनोढ़ायां तामेबोदहेन्। दिधिषुपतिस्तु कृच्छ्रानिकच्छौ चरित्वा खोढ़ा ज्येष्ठां तस्मै कनौयस्याः पूर्वाह्न दत्त्वाऽन्यामुदहेत्।।
* अयमर्थः इत्थारभ्य एतदन्तोग्रयो नास्ति वङ्गीयपस्त केषु प्रायः । + पर्याहितपरिदारग्रेदिधिषु,-इति मु०।। । तयुगान्तरविषयत्वात् कलौ कन्यायाः पुनरुदाहस्य निषिद्धत्वाच दिधिधपतिः खोकां कनीयस्याः पवार निवेद्य तदत्तां पुनः स्वयमेवोद हेत् । नशादिनिमित्तेघ तु, नए मते इति वक्ष्यमाणं द्रव्यम् । अग्रेदिधिध-दिधिखोः कन्ययोः तत्यतिविहितप्रायश्चिताडें प्रायश्चित्तं ज्ञातव्यम् । सदिधिधपतिज्येष्ठकन्यायाविवाहात् पर्वमेव नेत् स्वोठ्या कनीयस्या सम त्या प्रायश्चित्तं निवर्त्य दिधिधपति विहितप्रायश्चित्ताचरणेन शुब्बा ज्येष्ठामपि स्वयमेनोबाह्य पुनः पूर्वाह कनिष्ठामप्युह हेत् उभे उपयच्छेत । कनीयस्यां पूर्वमेवोडायामनूढ़ा ज्येष्ठा कनिष्ठापतिनै वोहाहा नान्येनेति शास्त्रार्थः । उद्दाहेऽपि अन्यः कृतप्रायश्चित्तः कृतप्रायश्चित्तां तां दिधिष तम्याः कनीयस्याः पूर्ता दत्त्वा धन्यामुद्दहेदिति स्मृतेः, इत्यधिकपाठः मु° पु० |
For Private And Personal Use Only