SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 8 प० । www. kobatirth.org प्रायखितकाण्डम् | Acharya Shri Kailassagarsuri Gyanmandir ४३ परिवेदने प्रत्यवायं प्रायश्चित्तं च प्रदर्श्यदानों विषयविशेषे तदपवादं दर्शयति, कुनवामनपण्डेषु गद्गदेषु जड़ेषु च । जात्यन्धे बधिरे मूके न दोषः परिवेदने ॥ २५ ॥ कुजः पृष्ठभागे मांसादिविशेषेणायन्त विकृतदेहः । वामनोऽतिइखदेहः । षण्डोनपुंसकः। गदगदोजिहादिदोषेण सहसा वकुमशकः । जड़ोऽदमः कार्य्यैवप्रवृत्तः । जात्यन्धादयः प्रसिद्धाः । एवंविधस्य ज्येष्ठभ्य fareraोग्यत्वात् कनिष्ठस्य विवाहे नास्ति परिवेदने दोषः । एतच ज्येष्टस्य प्रव्रज्या देशान्तरगमनादौनामप्युपलचणम् । श्रस्मिंश्च परिवेदनाभ्यनुज्ञाने संवादवचनानि पूर्वमेव श्राद्धप्रसङ्गादुदाTarfe नाच प्रपश्यन्ते * । कुजत्वादिदोषरहितेष्वपि भिन्नोदरेषु परिवेदनमभ्यनुजानाति - पितृव्यपुत्रः सापत्ना: परनारीसुतस्तथा । दारासिंयोगे न दोषः परिवेदने ॥ २६ ॥ For Private And Personal Use Only पिव्यमाल्यौ प्रसिद्धौ । परनारीसुतोद त्तक्रीतादिः । एतेषु ज्येष्ठेषु स्थितेषु कनिष्ठस्य विवाहाधानयोर्नास्ति प्रत्यवायः । कुजत्वादिदोषरहितेष्वेकोदरेषु पधाने विशेषमाह, ज्येष्ठभ्राता यदा तिष्ठेदाधानं नैव कारयेत् । अनुज्ञातस्तु कुर्वीत शङ्खस्य वचनं यथा ॥२७॥ वक्ष्यन्ते, - इति मु० ।
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy