________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
88
पराशरमाधवः।
४ध।
___ कारयेत् कुर्यात् । अनुज्ञातः कनिष्ठोज्येष्ठात् पूर्वमाधानं कुर्यात् । ज्येष्ठधात्रेव पित्राऽप्यनुज्ञातस्य पुत्त्रस्य पर्याधानप्राप्तौ चतुविंशतिमते तनिषिध्यते,
"ज्येष्ठभ्राबा वनुज्ञातः कुर्यादग्निपरिग्रहम् ।
अनुज्ञातोऽपि मन् पित्रा नादल्यान्मनुरब्रवीत्" इति । यत्तु सुमन्नुनोत्रम्,
"पितुर्यस्य तु नाधानं कथं पुत्त्रस्तु कारयेत् ।
अग्निहोत्राधिकारोऽस्ति गवस्य वचनं यथा"-इति । उपनाऽपि,
"पिता पितामहोयस्य अग्रजोवाऽथ कम्यचित् ।
तपोऽग्निहोत्रमन्त्रेषु न दोषः परिवेदने”-दति । तत्पित्रादौनां वैधादिना प्रतिबन्धे सति द्रष्टव्यम् ।
परिवेदनपाधानयोरिव स्त्रोणं पुनरुद्दाहस्थापि प्रसङ्गात् क्वचित् अभ्यनुज्ञां दर्शयति,
नष्टे मृते प्रबजिते स्लीवे च पतिते पतौ। पञ्चवापत्सु नारीणां पतिरन्योविधीयते ॥२८॥
नष्टोदेशान्तरगमनापरिजातवृत्तान्तः। श्रयञ्च अनरुवाहोयुगान्तरविषयः ! तथाचादिपुराणम्,
"ऊढ़ायाः पुनरुदाहं ज्येष्ठांशं गोबधं तथा ।
कलौ पञ्च न कुर्वीत भ्राटजायां कमण्डलुम्”--इति ।' * जलाशब्देन विधिवटूढ़ा ग्राह्या, अन्यत्र पुनरुद्दाहस्यात्राप्यङ्गीकृतस्वात्,-इत्यधिकः पाठः मु. पुस्तके ।
For Private And Personal Use Only