________________
Shri Mahavir Jain Aradhana Kendra
४ ६० ।
www. kobatirth.org
प्रायश्चित्तकाण्डम् |
Acharya Shri Kailassagarsuri Gyanmandir
पुनरुद्वाहमकृत्वा ब्रह्मचर्यव्रतानुष्ठाने श्रेयोऽतिशयं दर्शयति, मृते भर्त्तरि या नारी ब्रह्मचर्यव्रते स्थिता * । सामृता लभते स्वर्गं यथा ते ब्रह्मचारिणः ॥ २९ ॥ मृतग्रहणं नष्टादीनामुपलक्षणम्। चतुर्थपादेन स्मृत्यन्तरप्रमिद्धा ब्रह्मचारिगतिर्दृष्टान्तिता । सा च मनुना दर्शिता, -
"अनेकानि सहस्राणि कौमारब्रह्मचारिणाम् । दिवं गतानि विप्राणामकृत्वा कुलसन्ततिम् ” - इति । उऋत्रह्मचर्य्यादयधिकफलमनुगमने दर्शयति,
तिस्रः काय्योऽईकोटी च यानि रोमाणि मानुषे । तावत्कालं वसेत् खर्गे भत्तीरं याऽनुगच्छति ॥३०॥
तावत्कालं तावत्सहस्वसंवत्सरम् तथाच हारीतः, -
“मृते भर्त्तरि या नारी धर्मशीला दृढव्रता । अनुगच्छति भर्त्तारं श्टणु तस्यास्तु यत् फलम् || तिस्रः काय्योऽर्द्धकोटी च यानि लोमानि मानुषे । तावन्यन्दसहस्राणि स्वर्गलोके महीयते ॥ मातृकं पैटकञ्चैव यत्र कन्या प्रदीयते । कुलत्रयं पुनात्येषा भर्त्तारं याऽनुगच्छति " - इति । शङ्खलिखितौ
“मृते भर्त्तरि या नारौ समारोहेद्धृताशनम् । मारून्धत समाचारा स्वर्गलोके महीयते " - इति ।
ब्रह्मचय्ध व्यवस्थिता - इति मु० !
For Private And Personal Use Only
પૂ