SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ४ ६० । www. kobatirth.org प्रायश्चित्तकाण्डम् | Acharya Shri Kailassagarsuri Gyanmandir पुनरुद्वाहमकृत्वा ब्रह्मचर्यव्रतानुष्ठाने श्रेयोऽतिशयं दर्शयति, मृते भर्त्तरि या नारी ब्रह्मचर्यव्रते स्थिता * । सामृता लभते स्वर्गं यथा ते ब्रह्मचारिणः ॥ २९ ॥ मृतग्रहणं नष्टादीनामुपलक्षणम्। चतुर्थपादेन स्मृत्यन्तरप्रमिद्धा ब्रह्मचारिगतिर्दृष्टान्तिता । सा च मनुना दर्शिता, - "अनेकानि सहस्राणि कौमारब्रह्मचारिणाम् । दिवं गतानि विप्राणामकृत्वा कुलसन्ततिम् ” - इति । उऋत्रह्मचर्य्यादयधिकफलमनुगमने दर्शयति, तिस्रः काय्योऽईकोटी च यानि रोमाणि मानुषे । तावत्कालं वसेत् खर्गे भत्तीरं याऽनुगच्छति ॥३०॥ तावत्कालं तावत्सहस्वसंवत्सरम् तथाच हारीतः, - “मृते भर्त्तरि या नारी धर्मशीला दृढव्रता । अनुगच्छति भर्त्तारं श्टणु तस्यास्तु यत् फलम् || तिस्रः काय्योऽर्द्धकोटी च यानि लोमानि मानुषे । तावन्यन्दसहस्राणि स्वर्गलोके महीयते ॥ मातृकं पैटकञ्चैव यत्र कन्या प्रदीयते । कुलत्रयं पुनात्येषा भर्त्तारं याऽनुगच्छति " - इति । शङ्खलिखितौ “मृते भर्त्तरि या नारौ समारोहेद्धृताशनम् । मारून्धत समाचारा स्वर्गलोके महीयते " - इति । ब्रह्मचय्ध व्यवस्थिता - इति मु० ! For Private And Personal Use Only પૂ
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy