SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पराशरमाधवः । नचिदमनुगमनं प्रत्यक्षश्रुतिविरुद्धम् । “तस्मादुह न पुरायुषः वर्गकामो प्रेयात्”-इति श्रुत्या आत्महत्याप्रतिषेधात्। "अमूर्या नाम ते लोका अन्धेन सममाऽऽताः । ताम्ते प्रत्याधिगच्छन्नि ये के चात्महनोजनाः” इति श्रुत्यन्तराच्च । मैवम्। अनुगमनस्मतेर्निरवकाशत्वेन प्राबल्यात् । श्रात्महत्यानिषेधश्रुतिस्तु स्वर्गकामियोषितोऽन्यत्र सावकाशा। ननु वर्गकामिन्याः पतिमनुगच्छन्त्याः अपि ब्राह्मण्या अनुगमनं स्मृत्यैव निषिद्धम् । तथाच पैठौनमिः, "मृतानुगमनं नास्ति ब्राह्मण्याब्रह्म शासनात् । दूतरेषान्त वर्णानां स्त्रौधोऽयं परः स्मृतः ॥ । उपकारं यथा भर्तु वन्तौ न तथा मृता । करोति ब्राह्मणो श्रेयोभर्तुः शोककरौ चिरात् ॥ अनुवर्तेत जीवन्तं नानुयायान्मृतं पतिम् । जौव्य भर्हित कुर्यात् मरणादात्मघातिनौ" इति । अङ्गिरापि, “या स्त्री ब्राह्मणजातौया म्हतं पतिमनुव्रजेत् । मा स्वर्गमात्मघातेन नात्मानं न पतिं नयेत्”-दति । व्याघ्रपादोऽपि, * नचिदम नुपपन्न प्रत्यक्ष श्रुतिविरोधात् स्मृत्यन्तर विरोधाच्च । तथाहि, -इति मु.। + स्मृत्यन्तरप्रतिषेधाच,-इति मु.। । मनुः,इत्यधिक शा. पु० । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy