________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६
पराशरमाधवः ।
“श्च पिवेत्तु गोमूर्च व्यहं वै गोमथं पिवेत् । व्यहं दधि व्यहं क्षौरं व्यहं मर्पिततः प्राधिः ॥
महाशान्तपनं ह्येतत् मर्वपापप्रनाशनम्” इति ॥ आवालेन • वेकविंशतिरात्रनिर्वया महामान्तपनोऽभिहितः,
“षमामेकैकमेतेषां चिरात्रमुपयोजयेत् । व्यहं चोपवसेदन्ते महाशान्तपनं विदः” इति । एतेषां मध्ये न तावदत्र दिरानं ग्रहोतं मक्यं, तस्य द्वितीयपक्षोकात् प्राजापत्यात् न्यूनत्वात्। नापि पञ्चदशराचैकविंशतिरात्रयोग्रहणं, तयोश्चतुर्थपक्षोकदभरात्रोपवासाद धिकत्वात् । तस्मात्, सप्तरात्रं परिशिष्यते । न च तस्य द्वादशाहणाध्यात् प्राजापत्यादाचौनत्वं शङ्कनौयं, प्राजापत्ये हि त्रिवेव दिनेम्वशनवर्जनमत्र तु सप्तेष्वपि दिनेष्वशनवर्जनम्, अतोऽधिकत्वात् । एवमेव हतीयपक्षे प्रायश्चित्तम् । अर्द्धमाससंसर्गः चतुर्थपक्षः । तच दाराशेपवासमाचरेत् । यद्यप्यचोपवसेदिति न श्रुतं, तथापि वक्ष्यमाणपराकहाच्छ साहचर्योत्तमभ्यते । माससंसर्ग: पञ्चमपक्षः । तच पराकः सङ्गः कर्त्तव्यत्वेन सम्मतः । पराकस्वरूपं दर्शयति मनुः,
"यतात्मनोऽप्रमत्तस्य द्वादशाहमभोजनम् ।
पराकोनाम कृच्छ्रोऽयं सर्वपाएप्रणाशनः" इति ॥ मासदयसंसर्गः षष्ठपक्षः । तत्र चान्द्रायणं कुर्यात् । पाहायणपक्षणं स्वयमेवोत्तरत्र वक्ष्यति । षण्मासंसर्गः सप्तमपक्षः । तन्द
• भावाणिना, -- इति मु.।
For Private And Personal Use Only