________________
Shri Mahavir Jain Aradhana Kendra
870
www. kobatirth.org
प्रायचित्तकाण्डम् !
वैधव्यं च -- इति मुः ।
Acharya Shri Kailassagarsuri Gyanmandir
वदयं कुर्य्यात् । ऐन्दवं चान्द्रायणं दन्दुवृद्धिहामोपेतत्वात् । किञ्चिदूनसंवत्सरसंसर्गेऽष्टमपचः । यद्यपि किञ्चिदूनत्वं न श्रुतं तथापि सम्पूर्णसंवत्सरसंसर्गस्य पातित्यहेतुलात् किञ्चिदूनवं कल्प्यते । तच्च पातित्यहेतुत्वं याज्ञवल्कयेन दर्शितम्, -
"संवत्सरेण पतति पतितेन समाचरन् " - इति ।
तचाष्ठमे पक्षे षण्मासान् कृच्छ्रमाचरेत् । षण्मासानित्यत्यन्तसंयोगे द्वितीयया लच्छनैरन्त विवक्षितम् । तथा च सति षट्सु मासेषु प्राजापत्यचच्छ्राः पञ्चदश सम्पद्यन्ते । शुद्ध्यर्थमिति सर्वेषु वाक्येष्वनुषज्यते । सर्व्वतेषु पचेषु यथेोकं प्रायश्चितमनुठाय तदङ्गत्वेन दक्षिण दातव्या । तत्र, पञ्चराचसंसर्गे प्रथमपचे सुवर्णमेकं दशराचसंसर्गे द्वितीयपचे सुवर्णद्वयं एवमितरेष्वपि पतेव्ववगन्तव्यम् ।
safense प्रकर्णके निमित्तानुसारेण प्रायश्चित्ततारतम्यं व्यत्पादितम् । इदानीमनयेव दिशा निमित्तानुसारेण प्रायश्चित्तमुत्रेतुं शक्यमिति हृदि निधाय ऋतुनातेयारभ्य यस्तु धर्मपरामखः, – इत्यन्तेन प्रायश्चित्तनिमित्तान्येवोपन्यस्थति.
२७
ऋतुखाता तु या नारी भत्तीरं नोपसर्पति । सा मृता नरकं याति विधवा च * पुनः पुनः ॥१२॥ ऋतुस्नातान्तु योभायां सन्निधौ नोपगच्छति । घोरायां भ्रूणहत्यायां युज्यते नाच संशयः ॥ १३ ॥
For Private And Personal Use Only