________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७
पराशरमाधवः ।
४
.।
दरिद्रं व्याधितं धूत भतारं याऽवमन्यते । सा शुनी जायते मृत्वा सकरी च पुनः पुनः॥१४॥ पत्यौ जीवति या नारी उपोष्य व्रतमाचरेत् । आयुष्यं हरते भर्नुः सा नारी नरकं व्रजेत् ॥ १५॥ अपृष्ट्वा चैव भत्तारं या नारी कुरुते व्रतम्। सर्व तद्राक्षसान् गच्छेदित्येवं मनुरवीत् ॥१६॥ वान्धवानां सजातीनां दुव्वृत्तं कुरुते तु या। गर्भपातञ्च या कुर्यान तां सम्भाषयेत् कचित् ॥१७॥ यत पापं ब्रह्महत्यायां हिगुणं गर्भपातने। प्रायश्चित्तं न तस्याः स्यात् तस्यात्यागोविधीयते ॥८॥ न कार्यमावसथ्येन नानिहोत्रण वा पुनः ॥ स भवेत् कर्मचण्डालोयस्तु धर्मपरामुखः॥१६॥ इति । __ रजोदर्शनमारभ्य षोड़शदिनान्यतः । तत्र चतुर्थदिवसे स्वाता मारौ पुत्रोत्पादनार्थमाता सती यदि भारं नोपसर्पति, तदा नरकमनुभूय पश्चाइहुषु जन्मसु विधवा भवति । भीऽऽइतायाअनुपसर्पणे दोषोनारदीयपुराणे दर्शितः,
"श्राहता या तु वै भत्री न प्रयाति बराम्विता ।
* मूर्ख, इति मु.। + शूकरी, इति वड़ोयपुस्तकेषु प्रायः । । न तस्यास्ति,-इति मु.। ३ न याति स्त्री-इति मु० ।
For Private And Personal Use Only