________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्तकाण्डम् ।
२६
मा वाङ्घौ जायते मृत्वा दश जन्मानि पञ्च च" इति ॥ यथा वध्वाः ऋतुकालातिक्रमे प्रत्यवायम्त या पुरुषस्यापि ऋतुसातामनुपगच्छनः प्रत्यवायः । सन्निधिभब्दस्त्वचारोग्यादेरुपस्तक्षकः । अतएव देवलः,--
“यस्वरोगामृतुम्नातां स्वस्थः सन्नोपगच्छति।
भ्रूणहत्यामवाप्नोति प्रजां प्राप्तां विनाश्य मः" इति ॥ अत्र चोन्नेयं यत् प्रायश्चित्तं, तदृहस्पतिर्दर्शयति,___ "तो न गच्छेद्योभायां सोऽपि कृच्छ्रार्द्धमाचरेत्” इति । बौधायनेोऽपि,---
"तो न गच्छेद्योभायां नियतां धर्मचारिणीम् ।
नियमातिकमात् तस्य प्राणायामशतं स्मृतम्” इति ॥ न मात्र प्रायश्चित्तदयस्य ममविकल्पः पङ्कनौयः, प्राणायामगतस्या कृच्छ्रप्रत्याम्नायत्वेनानुकल्पत्वात् ' । श्रतएव प्राणायामशतदर कच्छप्रत्याम्नायवेन चतुर्विंशतिमते दर्शितम्,
"कच्छोदेव्ययुतं चैव प्राणायामशतदयम् ।
निलहोम । सहस्रन्तु वेदाध्ययनमेवच"-इति ॥ पुरुषं प्रत्युक्रस्य प्रायश्चित्तस्यार्दू स्त्रियं प्रत्युत्नेयम् । तथाच भृगुः,
"अशौतिर्यस्य वर्षाणि वालोवायुनषोड़शः। प्रायश्चित्ता मर्हन्ति स्त्रियोव्याधितएवच"-दति ॥
* कल्पनीयत्वात्, इति मु. । | तिलाति, इति मु.।
For Private And Personal Use Only